SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ६३ तदेवं दर्शनावरणीय कर्म्मविपाकोदयेन कचित्स्वपन्नपि यः संविनो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाज्जाग्रदवस्थ एवेति ॥ अत्र निद्रा दर्शनावरणीय कर्मविपाकोदयेनोक्ता तत्कर्म स्वत एव नतूपदेशादिति भावः ॥ --- श्री आचारांगे तृतीयाध्ययने चतुर्थोद्देश के"सओ पत्तस्स भयं, सबओ अप्पमत्तस्स नत्थि भयं. " " F • ( वृत्तिः - सर्वतः सर्वप्रकारेण द्रव्यादिना यद्भयकारि कम्मपादीयते ततः प्रमत्तस्य' मद्यादिप्रमादवतो भयं ' भीतिः, तद्यथा प्रमत्तो हि कम्र्मोपचिनोति द्रव्यतः सवैरात्मप्रदेशः क्षेत्रतः पदिगव्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः, यदिवा ' सर्वत्र' सर्वतो भयमिहामुत्र च एतद्विपरीतस्य च नास्ति भयमिति, आह च सव्वओ इत्यादि, 'सर्वतः ' ऐहिकामुष्मिकापायाद 'अप्रमत्तस्य' आत्महितेषु जाग्रतो नारित भयं संसारापसदात्सकाशात् कर्मणो वा, अप्रमत्तता च कषायाभावाद्भवति, तदभावाच्चाशेषमोहनीयाभाव:, " इतिवचनात् ॥ " कषायवत एव प्रमादो नाकपायस्येति ॥ ) 1 श्री आचारांगे पंचमाध्ययने द्वितीयोदेश के - 66 पत्ते बहिया पास, अप्पमत्तो परिव्वए, " ( वृत्तिः - पमत्ते' इत्यादि, प्रमत्तान् विषयादिभिः प्रमादैर्बहिर्धमद्य स्थितान् पश्य गृहस्थतीर्थिकादीन् । दृष्ट्वा च किं कुर्यादिति दर्शयति - अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति ॥ श्री आचारांगे नवमाध्ययने द्वितीयोदेशके For Private And Personal Use Only GAM
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy