SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ४९ गाथा - जो जत्तो उप्पज्जइ वाही सो वज्जिएण तेणेव । as कम्मवावि नवरमेवं मुणेअव्वं ॥ ४६३|| ( वृत्ति: - यो यत उत्पद्यते व्याधिस्तैलादेः स वज्जि - तेन तेनैव क्षयमेति, कर्म्मव्याधिरपि नवरमेवं मम्तव्यो मिदानवर्जनेनेति गाथार्थः ||६३ || ततश्च - ) गाथा - उप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतवा | आलोअ निंदणगरहणाहिं न पुणो अ बीअं च ॥ ४६४ ॥ ( वृत्तिः - उत्पन्नोत्पन्ना माया अकुशलकर्मोदयेन अनुमार्गतो निहन्तव्या स्वकुशलवीर्येण कथमित्याह-आलोचन निन्दागभिः, न पुनश्च द्वितीयं पारं तदेव कुर्यादिति गाथार्थः ||६|| ) गाथा - तस्स य पायच्छित्तं जं मग्गविक गुरू उवइसंति । तं तह अणुचरिअं अणवत्थप संगभीरणं ॥ ४६५ || ( वृत्ति: - 'तस्य च ' आसेषितस्य प्रायश्चित्तं यन्मार्गविद्वांसो गुरव उपदिशन्ति सूत्रानुसारतः तत्तथा अनुचरि तव्यमनवस्थाप्रसङ्गभीतेन, प्रसङ्गध पक्केण कयमकज मित्यादिना प्रकारेणेति गाथार्थ: ||६५ || प्रकृतमाह - ) गाथा - आलोइऊण दोसे गुरुणो पडिवन्नपायछित्ताओ । सामाइअपुवअं ते कढिति तओ पडिकमणं ॥ ४६६ || ( वृत्तिः -- आलोच्य दोषान् गुरोः ततः प्रतिपन्नप्रायचित्ता पष किमित्याह- सामायिक पूर्वकं 'ते' साधवः 'पठन्ति' 1 अनुस्मरन्ति प्रतिक्रमणमिति गाथार्थः ॥ ६६ ॥ ) गाथा - तं पुण परंपरणं सुत्तत्थेहिं च धणिअमुवउत्ता | समसगाइ काए अगणिन्ता धिइवलसमेआ ||४६७॥ ४ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy