SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ammernamrwwwmararman ४८ श्रीसामाचारी समाश्रितं-श्रीसप्तपदी शास्त्रम् . (वृत्तिः-परिचिन्तितान तिचारान 'सूक्ष्मानपि' पृथि. व्यादिसचट्टनादीन, कश्चिदापतितान बादरानपि, भवार्णवादुद्विग्नाः सन्तः अथात्मशुद्धिनिमित्तमालोचयन्तीति वर्तते विशुद्धभाषाः सन्तः, यतो भणितमर्हद्भिरिति गाथार्थः ॥२९॥ किं तदित्याह-) गाथा-विणएण विणयमूलं गंतूणायरिअपायमूलंमि । जाणाविज्ज सुविहिओ जह अप्पाणं तह परंपि ॥४६॥ (वृत्तिः-विनीयतेऽनेन कम्मॆति धिनयः- पुनस्तक्षकरणपरिणामः तेन 'विनयमूलं' संवेगं 'गत्त्रा' प्राप्य 'आचायंपादमूले' आचार्यान्तिक एव ज्ञापयेत् सुविहितः साधुर्यथाऽऽत्मानं तथा परमपि विस्मृतं समानधाम्मिकमिति गाथार्थः ॥६०|आलोचनागुणमाह-) गाथा-कयपावोऽवि मणूसो आलोइअनिदिओ गुरुसगासे । होइ अइरेगलहुओ ओहरिअभरोव भारवहो ॥४६१।। (वृत्तिः-कृतपापोऽपि सन् मनुष्यः आलोचितनिन्दितो 'गुरोः सकाशे' आचार्यान्तिक एव भवति अतिरेकलघुः, काङ्गीकृस्य, अपहृतभर इघ भारवहः कश्चिदिति गाथार्थः ॥ ६१ ।। कथमेतदेवमिति, अत्रोपपत्तिमाह--) गाथा-दुप्पणिहियजोगेहि बझइ पावं तु जो उते जोगे । मुप्पणिहिए करेई झिजइत्तं तस्स सेसंपि ॥४६२॥ ( वृत्तिः-दुष्प्रणिहितयोगैः मनोषाकायलक्षणबध्यते पापमेष, यस्तु महासत्वस्तान योगान् मनःप्रभृतीन सुप्रणिहितान् करोति क्षीयते 'तत्' दुष्प्रणिहितयोगोपात्तं पापं 'तस्य' सुप्रणिहितयोगकर्तुः, शेषमपि भवान्तरोपात्तं क्षीयते प्रणिधानप्रकर्षादिति गाथार्थः ।।६।। ) For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy