SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . (वृत्तिः-तत्पुनः-प्रतिक्रमणं पदं पदेन पठन्ति सूत्रा. र्थयोश्च तत्प्रतिबद्धयोरत्यन्तमुपयुक्ताः भावप्रणिधानेन दंशमशकादीन काये लगतोऽप्यगणयन्तः सन्तो धृतिबलसमेता इति गाथार्थः ॥६७॥) गाथा-परिकढिऊण पच्छा किकम्म काउ नवरि खामति । आयरिआई सव्वे भावेण सुए तहा भणिों ।।४६८|| (वृत्तिः-पर्याकृष्य प्रतिक्रमणं पश्चात् कृतिकर्म- वन्दनं कृत्वा नवरं 'क्षमयन्ति' मर्षयन्ति, कान् ! इत्याह-आचार्यादीन , गुणधन्तः सधै साधवः 'भावेन' सम्यक् परिणत्या, श्रुते तथा भणितमेतदिति गाथार्थः ॥६८॥) गाथा--आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे अ। जे मे केइ कसाया सव्ये तिविहेण खामेमि ! ४६९॥ (वृत्तिः-आचार्यापाध्याये शिष्ये समानधार्मिके कुले गणे च तत्परिणामवशात् ये मम केचन कषाया आसन सानिविधेन क्षमयामि तानाचार्यादीनिति गाथार्थः ॥६९॥ ) गाथा-सवस्स समणसंघस्स भगवओ अंजलिं सिरे काउं । सव्वं खमावइत्ता खमामि सबस्स अयंपि ॥४७०।। (वृत्तिः-सर्वस्य श्रमणसङ्घस्य भगवतः सामान्य रूपस्य अञ्जलिं सिरसिकृत्या सर्व क्षमयित्वा क्षमे सर्वस्य सङ्घस्याहमपीत गाथार्थः ॥७०|| तथा-) गाथा-सवस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो। सव्वं खमावइत्ता खमामि सबस्स अहयंपि ॥४७॥ (वृत्तिः-सर्वस्य जीषराशेर्महासामान्यरूपस्य 'भावतः' For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy