SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि प्रन्थमाळा पुस्तक ५० मुं. ३९ काले शिष्याचार्यशिरोद्वयं पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना, तथा 'तिगुत्तं ति तिसृभिर्गुप्तिभिर्गुप्तः पाठान्तरेऽपि तिसृभिः (श्रद्धाभिः) गुप्तिभिरेवेति, तथा 'दुपधेतं' ति द्वौ प्रवेशौ यस्मिंस्तद द्विप्रवेशं तत्र प्रथमोऽवग्रहमनुज्ञाप्य प्रविशतो द्वितीयः पुनर्निर्गत्य प्रविशत इति, 'एगनिक्खमणं' ति एकं निष्क्रमणमवग्रहादाब रियक्या निर्गच्छतः, द्वितीयवेलायां श्रवग्रहान्न निर्गच्छति, पादपतित पत्र सूत्रं समापयतीति, ) - इति सूत्रवचनात् ॥ "द्वितीयं वंदनकं पादपतित एव समापयति" इति श्री अभयदेवसूरिकृतवृत्तिवचनात् । आवश्यकनियुक्त - "बाहिरखित्तंमि हिउ, अणुन्नवित्ताण उग्गहं पविसे । उग्गहं खित्तं पविसे, जाव सिरेणं फुसे पाए ॥१॥” इति वचनात् मूल- उग्गहमज्झे चिट्ठा, गुरुपयफासं विणावि उद्घविउ । जो साहू तस्स भवे, गुरूण आसायणा नृणं ||८४|| भणियाय विध्यरेणं, तित्तीसं ताऊ मूल सुत्तमि । दस व क्, अन्नथवि नाम पत्ते || ८५ || आवस्सयंमि तइए, अज्झयणमिय पुणो तहा चउध्यंमि । अंगंमि तइय तुरिए, दसमंमि समासओ एवं ॥ ८६ ॥ पवयणभणियकमेणं, पायपडिएण वीयवंदणयं । दायच्वं जं अन्नं, गच्छायरणाइ तं नेयं ॥ ८७ ॥ उत्तपमज्जतो, उग्गहबाहिंमि निक्खमंतोय । आवसिय भणतो, किरियाएसं च मग्गेइ ॥ ८८ ॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy