SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . गुरुणो ठवणायरिउ, गुरूय सेसाण जाण सो चेव । तस्स य पुरओ सव्वं, पमाणमाहू अणुट्टाणं ॥८२॥ यतः-"गुरु विरहमिय उदणा, गुरूवएसो व दंसणत्थं च । जिणविरहमिय जिबिंब, सेवणा मंतण सहलं ॥२॥" इति पूर्वाचार्यवचनात् ॥ मूल-तत्तो पञ्चख्खाणं, करति दाऊण बारसावतं । वंदणयं सुयभणिय, नाऊण विहिं सुगुरुवयणा ॥८३॥ यतः-(श्री समवायांगे)-"दुवालसावत्ते कितिकम्मे प. तं दुओणयं जहाजाय, कितिकम्मं बारसावयं । चउसिरं तिगुतं च, दुपयेस एगनिक्रसमणं ॥१॥" (वृत्तिः-'दुवालसावते किइफम्मे'त्ति वादशावर्त कृति. कर्म-धन्धनकं प्रज्ञाप्तं, द्वादशावर्त्ततामेवास्यानुषदन् शेषांच तद्धर्मानभिधित्सुः रूपकमाह-'दुओणये' त्यादि, अवनतिरवनतम्-उत्तमाङ्गप्रधानप्रणमनमित्यर्थः, द्वे अधनते यस्मिस्तदद्वयवनतं, तत्रकं यदा प्रथममेव 'इच्छामि खमासमणो वंदिउं जाधणिजाप निसीहियापति अभियाग्रहानुज्ञापनायावनमतीति, द्वितीय पुनर्यदाऽवग्रहानुज्ञापनाचैवावनमतीति, यथा जातं-श्रमपत्य भवनलक्षणं जमा प्रत्य शोभिनिष्क्रमणलक्षणं च, तत्र रजोहर मुखबखिशाबोलपट्टमात्रया अमणो जातो रचितकरयुटस्तु योन्या निर्गत एवंभूत एक बन्दते तदव्यति. रेकाद्वा यथाजातं भण्यते, कृतिकर्म-वन्दनकं 'बारसावयंति द्वादशावर्ताः-सूत्राभिधानगर्भा: कायव्यापारविशेषाः यतिजगप्रसिद्धा यस्मिस्तद् द्वादशावर्त, तथा 'चउसिरति चत्वारि शिरांसि यस्मिस्तचतुःशिरः प्रथमप्रविष्टस्य क्षामणा. For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy