SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ३७ इति उत्तराध्ययनवचनात्मूल-घडिया दुगेण ऊणा, पोरिसी जाव ताव काऊणं, सज्झायं गुरुपुरओ, पडिक्कभित्ता तओ पच्छा ।।७६।। कालं पडिक्कमित्ता, कुणंति पडिलेहणं विणयपुव्वं । पुत्तिदेहं पाउं,-च्छणं च तत्तो रयहरणं ।।७७।। दुत्थोभवंदणेहिं, अंगप्पडिलेहणं तो कुजा । तत्य य तणुसंबद्धं, पडिलेहित्ता पमज्जत्ति ॥७८॥ दाउं च खमासमणं, बसही पमज्जणं तओ कुजा । पाभाइएण विहिणा, जावय इरियापडिक्कमणं ।।७९॥ यतः (श्री उत्तराध्ययन २६ अध्ययने)"पोरिसीए चउन्माए, वंदित्ताण तओ गुरुं। पडिक्कमित्ता कालस्स, सिज्जं तु पडिलेहए ।।३७॥" (वृत्ति:--पौरुष्याः प्रक्रमाच्चतुर्थ्या: चतुर्भागे-चतुर्थाशे शेष इति गम्यते, पन्दित्वा 'ततः' इति स्वाध्यायकरणादनन्तरं 'गुरुम्' आचार्यादि प्रतिक्रम्य कालस्य 'शय्यां' वसति 'तुः' पूरणे प्रतिलेखयेत् ,) इति उत्तराध्ययने ।। मूल-दाऊण छोमवंदण,-गति भणति इच्छ कारेणं । संदिसह मज्झ भयवं, पडिलेहणयं पडिलेहेमि ॥८॥ ठवणायरियस्स तो, विणयं कुज्जा पमज्जणा पमुहं । पंचनमुकारेणं, ठारित्ता तं जहाहाणे ॥८१॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy