SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम्. श्री सूत्रकृताङ्गे एकादशाध्ययने-"एयं खु णाणिणो सारं, जं न हिंसति कंचणं । अहिंसा समयं चेव, एतावत वियाणिया ॥१०॥” इतिवचनात् (वृत्तिः-- एतदेव समर्थयन्नाह-खुशब्दो वाक्यालङ्कारेऽवधारणे था, 'एतदेव' अनन्तरोक्तं प्राणातिपातनिवर्तनं 'ज्ञानिनो' जीवस्वरूपतद्वधर्मबन्धवेदिनः 'सार' परमार्थतः प्रधान, पुनरप्यादरख्यापनार्थमेतदेवाह-यत्कञ्चन प्राणिनमनिष्टदुःखं सुखैषिणं न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन पतदेव सारतरं ज्ञानं यत्प्राणातिपातनिधर्तन मिति, ज्ञानमपि तदेव परमार्थतो यत्परपीडातो निवर्तनं, तथा चोक्तम्-"कि ताए पढियाए ? पयकोडीए पलालभूयाए। जस्थित्तियं ण णायं परस्ल पीडा न कायव्या ॥१॥" तदेवमहिलाप्रधानः समय-आगमः संकेतो योपदेशरूपस्तमेवंभूतमहिमासमयमेतावन्तमेव विज्ञाय किमन्येन बहुना परिज्ञानेन ?, एताव. तैव परिज्ञानेन मुमुक्षोर्विवक्षितकार्यपरिसमाप्तेरतो न हिंस्यात्कञ्चनेति ॥१०॥) श्रीराजमश्नीयोपांगे सूर्याभस्य नाटकप्रश्नाधिकारे-" तं इच्छामिणं देवाणुपियाणं भत्तिपुवगं गोयमानियाणं समणाणं निग्गंथाणं दिव्वं देविट्टि दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं बत्तीसति बद्धं नट्टविहिं उबदसित्तए । तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे मूरियाभस्म देवस्स एयमई णो आढाति णो परियाणाति तुसिणोए संचिति ॥" इतिवचनात् ॥ मेतानागमः संकेत कायया ॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy