SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. १२९ सार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाश, तेनोदासीनभावं व्रजति मुनिगणः कूपवप्रादिकार्य ॥१॥" तदेवमुभयथापि भाषिते 'रजसः' कर्मण 'आयो' लाभो भवतीत्यतम्तमायं रजसो मौनेनावधभाषणेन था 'हित्या' त्यक्त्वा 'ते' अनवद्यभाषिणो 'निर्वाणं' मोक्षं प्राप्नुवन्तीति ॥२१॥ श्री प्रश्नव्याकरणे संवरद्वितीयाध्ययने-"सोऊणं संवरद परमह मुठु जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं असावज्ज सञ्चं च हियं च मियं च माहगं च सुद्धं संगगमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्यं," इतिवचनात् (वृत्ति-श्रुत्वा-आकर्ण्य सदगुरुसमीपे 'संघरट्ठति संवरस्य-प्रस्तावेन मृषावादवितिलक्षणस्य अर्थ:-प्रयोजन मोक्षलक्षणं प्रस्तुनसंघराध्ययनस्य वाऽर्थः- अभिधेयम्संबरा. र्थस्तं, श्रवणाञ्च 'परमट्ठ सुठ्ठजाणिऊणं'ति परमार्थ हेयोपादेयवचनैदम्पर्य सुष्टु सम्यक ज्ञात्वा न नैव वेगितं वेगवत् विकल्पव्याकुलतयेत्यर्थः वक्तव्यमिति योगः, न त्वरित - वचनचापल्यतः न कटुकमर्थत: न परुषं धर्णतः न साहसंसाहसप्रधानमनिं वा न च परस्य जन्तो: पीडाकरं सापद्यं -स-पापं यत् , वचन विधि निषेधतोऽभिधाय साम्प्रतं विधित आह सन्यं च-सद्भतार्थ हितं च-पथ्यं मितं परिमिताक्षरं ग्राहकं च-प्रतिपाद्यस्य विधक्षितार्थप्रतीतिजनक शुद्ध-पूर्वोजवनदोषरहितं सङ्गत उपपत्तिभिरबाधितं अका. हलं च अमन्मनाक्षरं समीक्षितं पूर्व बुद्धया पर्यालोचितं संयतेन-संयमवता काले च अवसरे वक्तव्यं नान्यथा,) For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy