SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. १३१ (वृत्तिः-'इच्छामिणमित्यादि, इच्छामि णमिति. पूर्ववत् देवानां प्रियाणां पुरतो भक्तिपूर्वकं-बहुमानपुरस्सरं गौतमादीनां श्रमणानां निर्ग्रन्थानां दिव्यां देवर्द्वि दिव्यां देवद्युति दिव्यं देवानुभावमुपदर्शयितुं द्वात्रिंश द्विधं-द्वात्रिंश. त्प्रकारं नाट्यविधि-नाट्य विधानमुपदर्शयितुमिति। 'तए णमित्यादि, ततः श्रमणो भगवान महापोरः सूर्याभेण देवेन एवमुक्तःसन् मूर्याभस्य देवस्यैनम्-अनन्तरोदितमर्थ नाद्रियतेन तदर्थकरणायादरपरो भवति, नापि परिजानाति-अनुमन्यते, स्वतो वीतरागत्वात् गौतमादीनां च नाट्यविधे: स्वाध्यायादिविघातकारित्वात् , केवलं तूष्णीकोऽवतिष्ठते,) मूल-एसो जिणउवएसो, विहिवाएणं मुणीणं । सो चेव मुणिवरेहि, सद्दहियचो पयत्तेणं ॥२५०॥ बीयंगे सूयगडे, बीयखंधमि बीयअज्झयणे । पक्खा तिन्निय भणिया, धम्माऽधम्माय मीसाय ॥२५१॥ पक्वाण तिन्नि दोमुं, अवयारो धम्मऽधम्म पक्खेसु । सम्मदिछी पढमे, मिच्छदिठीय बोयमि ॥२५२॥ अविरय मिच्छदिही, एगंतेणं अहम्मपक्वंमि । सुयधम्म चरित्ताणं, तेसिपिय नथ्थि इक्कोवि ॥२५३॥ सम्मदिछी विरया, दुहविय हुंति धम्मपक्खंमि । अविश्य सम्मदिछी, सम्म पणिहाय धम्ममि ॥२५४॥ मिन्छादिठी रिया, चरित्तमुद्दिस्स तेय मोसंमि । सम्मदिटो विरया,-विरया पुण हुँति तथ्येव ।।२५५॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy