SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . झापरिक्षया प्रत्याख्यानपरिज्ञया च त एव मुनिः, प्रत्याख्यातकर्मत्वात्-प्रत्याख्याताशेषपापागमत्वात् , तदन्यैवंविधपुरषषदिति । इति शब्दोऽध्ययनपरिसमाप्तिप्रदर्शनाय, अवी. मीति सुधर्मस्थाम्याह स्वमनीषिकाव्यावृत्तये,) श्री आचारांगे द्वितीयाध्ययने द्वितीयोद्देशके__ “से आयबले से नाइबले से मित्तबले से पिञ्चबले से देवबले से रायबले से चोरबले से अतिहिबले से किविणवले से समणबले, इच्चेएहिं विरूवरूवेहि कज्जेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खुत्ति मन्त्रमाणे, अदुवा आसंसाए तं परिण्णाय मेहावी नेव सयं एएहिं कज्जेहिं दंडं समारंभिजा नेव अन्नं एएहिं कज्जेहिं दंडं समारंभिजा नेव अन्नं एएहि कज्जेहिं दंड समारंभाविज्जा एएहि कज्जेहिं दंडं समारंभंतंपि अनं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए," (वृत्ति:-किं च 'से आयबले' आत्मनो बलं शक्त्यु. पचय आत्मबलं तन्मे भाषीतिकृत्वा नानाविधरुपायैरात्मपुष्टये तास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणोषिधत्ते, तथाहि-मांसेन पुष्यते मांस' मितिकृत्वा पञ्चेन्द्रियघातादावपि प्रवर्तते, अपराध लुम्पनादिकाः सूत्रेणैवाभिहिताः, एवं च ज्ञातिबलं-स्वजनबलं मे भावीति, तथा तन्मित्रपलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तत्प्रेत्यबलं भविष्यतीति बस्तादिकमुपहन्ति, तवा देवबलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलं षा मे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति, चौरभागं वा प्राप्स्यामीति चौरानुपचरति, अतिथिबलं वा मे भविष्यती. त्यतिथीनुपचरति, अतिथिहि नि:स्पृहोऽभिधीयते इति, उक्तं For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy