SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इदानीम् अत्युच्छङ्खलानामपि नाम जैनानां दशमाश्चर्यानुभावात् अभ्युदयं स्व. विषादपुरस्सरं दर्शयन्नाह सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रियाः, ॥ २२ ॥ व्याख्या-'सर्वत्र' लोकसमक्षमसमक्षं च, आवति-सचिनोति जीवः कमैंमिरित्याश्रवाः पञ्च प्राणातिपातादयः ततश्चास्थगिता-अनिरुद्धा आश्रया यैस्ते तथा । स्वविषयेषु आत्मग्राधेषु रूप-रस-गन्ध-स्पर्शशब्देषु 'व्यासक्तानि' उपभोगप्रवणानि 'सर्वेन्द्रि-याणि सकलकरणानि-चक्षु-रसन-घ्राण-त्वक-श्रोत्राणि येषां ते तथा, यतिना हि निगृहीतेन्द्रियेण भवितव्यं, अन्यथा प्रव्रज्याया जीवनमात्रतापत्तेः। तथा गौरवाणि' आत्मन्युत्कर्षप्रत्ययहेतवोऽध्यवसायविशेषास्तानि च ऋद्धिरससातातिरेक-हेतुकत्वेन कारणे कार्योपचारात्-रिद्धिरससातसंज्ञान्येव त्रीणि, तैश्चण्डा:-तत्साहाय्येनोद्धरा दण्डा; दण्ड्यते-दुर्गतिपातेन दुःखं स्थाप्यते आत्मा अमीभिरिति दण्डा-अकुशलमनोवाकायाः त एव देहिनामुत्पथप्रवर्तकत्वाच्चपलत्वाच 'तुरगा' अश्वाः ततश्च 'वल्गतोऽनियमिततया यदृच्छया प्रसरन्तो गौरवचण्डा दण्डतुरगा येषां ते तथा 'पुष्यन्तः प्रबलीभवन्तः कषायोरगा येषां ते तथा । यतीनां हि श्रामण्यवैफल्योत्पादनात् कपाया: कत्तुं न युज्यन्ते । एवं तावत्पश्चाश्रवविरमण-पञ्चेन्द्रियनिग्रह-दण्डत्रयविरति-करायचतुष्टयजयलक्षणसप्तदशविधसंयमाभावेन तेषां लोकोत्तरवाह्यत्वं प्रदर्य इदानी लोकलोकोत्तरबाह्यत्वमपि दर्शयतीत्याह-'सर्वाकृत्य कृतोऽपि' लोकलोकोत्तरविरुद्धाब्रह्मसेवनपुष्पफलाद्युपभोगाद्यसदाचारकारिणोऽपि नामजैना इति प्राकृतं 'कष्टं' महदुःखमेतत् 'अधुना' सम्प्रति 'स्थित्वा' आरुह्य 'सन्मुनिमूर्द्धसु' सुविहितमुनिमस्तकेषु, प्रतिपदमसूयया सुविहितानामसदोषारोपेण लाघवोत्पादनमेव हि तेषां तन्मूर्द्धस्ववस्थानं । 'उद्धतधियो' नास्त्यस्मत्समो जगति सम्प्रति कश्चिदिति दर्पामातबुद्धयः 'तुष्यन्ति' सुविहितं मन्या अप्येते अस्माभिलघूकता इत्याशयेन मोदन्ते 'पुष्यन्ति च' साध्वादिपरिवारेण श्राद्धादि पूजया च वर्द्धन्ते । 'च' समुच्चये । अथ कथमेवंविधा अपि सन्मुनिमूर्धावस्थानेन ते तुष्यन्ति पुष्यन्ति चेत्यत आह-'अन्त्याश्चर्यराजाश्रिताः' पाश्चात्याश्चर्यपार्थिवानुगता, 'यत' इति हेतुगर्भ विशेषणं । एतदुक्तं भवति-न ह्येवंविधाकृत्यविधायिनो महामुनीनां मस्तकेष्ववस्थानं कर्तुं पारयन्ति, कथञ्चित्कुर्वाणा अपि वा न तोष पोषं च ते प्राप्नुवन्ति, महामुनि तिरस्कारमात्रेणापि तत्कारिणामिहैव हानि श्रवणात् , परं यदेवमनर्थकारिणोऽपि लिङ्गिनः सुविहिताँस्तिरस्कृत्यापि नन्दन्ति तन्नूनं दशमाश्चर्यमहिमाऽयमिति वृत्तार्थः ॥ २२ ॥ For Private And Personal Use Only
SR No.020632
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorHarshraj Upadhyay
PublisherJinduttsuri Gyanbhandar
Publication Year1953
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy