________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सङ्क्रान्ति-माघमाला-प्रपादानादि, कुगुरु-रुत्सूत्रदेशनाकरणप्रवणः सन्मार्गदुसनपरायणो धार्मिकजनक्षुद्रोपद्रवतत्परः सुखलोलतया यतिक्रियाविकलो जनविप्रतिलिप्सया दुष्करक्रियानिष्ठोऽपि वा लाभपूजाख्यातिकामः कुत्सित आचार्यः, कुग्राहः-सिद्धान्तवाह्य-स्वमतिकल्पित-स्वाभ्युपेतासत्पदार्थसमर्थ-नानुष्ठानगोचरो मानसोऽभिनिवेशः,कुबोधो-ऽन्य. था व्यवस्थितस्य भगवदागमार्थस्याज्ञानाद्विशिष्टसम्प्रदायाभावाद्वाऽन्यथा परिच्छेदः, कुदेशना-श्रुतोक्तार्थानां संशयादज्ञानात् मिथ्याभिनिवेशाद्वा वैपरीत्येन प्ररूपणं, अत्र च कुगुरुग्रहणेन कुदेशनालामेऽपि पृथगुपादानं तस्याः सकलेतरदोषेभ्यो महत्त्वज्ञापनाथ, ततः कुमतं चेत्यादि द्वन्द्वः, तासामंशो-लेशस्तस्मात् , आस्तां कुमतादिभ्यः समग्रेभ्यः, किन्तु तेषामंशमात्रादपि ' स्फुटं' व्यक्तं निश्चितमिति यावत् , अनभिमतकारि-अनिष्टविधायि दुरन्तसंसारकान्तारनिरन्तरपर्यटनकारणमित्यर्थः । ननु कथमेतानि गरीयांसि धर्मकृत्यादि लेशमात्रेणापि प्रतिरुद्ध्यन्ते १ नहि मृणालतन्तुना दन्तिनः प्रति. बधुं पार्यन्त इत्याशङ्कय विवक्षितार्थप्रसाधनानुगुणमुपमानमाह-' वरभोजनमिव ' स्निग्ध-मधुर-सुस्वादजेमनमिव, इवेत्युपमानद्योतकमव्ययं । 'विषलवनिवेशतो' गरलकणप्रक्षेपात् । अयमर्थः-ईदृशी हि विषकणस्यापि पारिणामिका शक्तिर्यया हृद्यमपि बह्वपि भोजनं क्षणादेव सकलमसौ स्वात्मभावेन परिणमयति, तथा परिणमितं च तत् भुज्यमानमपायाय जायते यथा, तथा कुमतादिदेशस्यापि मिथ्यारूपतत्वात्-एवंविधो महिमा, येन महियोऽपि जिनगृहविधानादि धर्मकर्मस्वस्वरूपतया भावयति, तद्भक्तिं च तद्विधीयमानमपि संसाराय सम्पद्यत इति, अत एव सम्यक्त्वशुद्धिहेतवे कर्त्तव्यतया अभिहिता. न्यप्येतान्यसमञ्जसवृत्त्या क्रियमाणानि तदभावापादकत्वेन श्रुयन्ते, यदाहुः श्रीहरिभद्र. सूरयः-" पाएणणंत देउल जिणपडिमा कारिया उ जीवहिं । असमंजसवित्तीए, न य सिद्धो दसणलवो वि ॥ १॥" तदेवं विषलवसंवलितभोजनोपमानेन जिनगृहादिविधानस्य कुमतादि लेशसंस्पर्शिनोऽप्यभिमतकारित्वं व्यवस्थितमिति वृत्तार्थः ॥ २० ॥
अधुना मुग्धजनाकर्षणनिमित्त-जिनबिम्बप्रदर्शनादि द्वारेण लिङ्गिना लोकप्रतारणं दर्शयन्नाह
आक्रष्टुं मुग्ध-मीनान् बिडिश-पिशितवत्-बिम्बमादय जैनं ॥ २१ ॥
व्याख्या-आक्रष्टुं मुग्धमीनान् जैनविम्बमादय नाम जैनैर्जनोऽयं वश्चयते इति सम्बन्धः । तत्राक्रष्टुमिति स्ववशमानेतुं, न तु पुण्यमर्जयितुं, मुग्धा-हेयोपादेयविचार
For Private And Personal Use Only