________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया अद्यतनसाधुप्रवर्तिता विवेकिनां निःश्रेयसाय भविष्यति, किं श्रुतेनेति ९ । तथा 'गुणिषु' ज्ञानादिवत्सु यतिषु 'द्वेषधीः' मात्सर्यबुद्धिः, स्वयं निर्गुणानां तद्गुणानसहिप्णूनां तदुपजिघांसया दुष्टा मतिरिति एते च परगृहवासिनो धार्मिकं मन्या आत्मानमेवैकं गुणैरुत्कर्षयन्तो निखिलानप्यपरान् दूषयन्त ऐदंयुगीनं सङ्घमप्यवमन्यमानास्तत्प्रवृत्ति दूरेण परिहरन्तो लोकव्यवहारमप्यजानानाः सङ्घवाह्या एव, अतस्सर्वथैवैते उच्छेत्तव्याः , द्वेष एवैषु श्रेयान् १० । "गौतमादिषु वर्तित्वा-तादृशेषु यतिध्वनिः । कथमेतेषु वर्तेत ?, निर्गुणेष्वञ्जसेति चेत् ? ॥१॥" "कल्पक्षोणिरुहां यद्वद्, गुणायोगेऽपि वर्तते । निम्बादिषु तरुध्वानो,विना विप्रतिपत्तितः ॥२॥" "यथा च जात्यरत्नानां, गुणाभावेऽपि तादृशाम् । काचे सान्द्रांशु चारचिक्ये, मणिशब्दः प्रयुज्यते" "गौतमादिगुणायोगे-ऽपीदानीन्तनसाधुषु । उद्यच्छत्सु स्वशक्त्यैवं, प्रवर्त्यति यतिध्वनि ॥४॥" ___ इति वास्तव क्षान्त्यादिदशविधयतिधर्मस्पर्द्धयैव यथाछन्दैः प्रदर्शितो धर्मोऽयं चेत्कर्महरो भवेदित्यादि पूर्वव्याख्यातमिति वृत्तार्थः ॥ ५॥
इदानीमेतानि दशद्वाराणि यथाक्रमं कथयन् प्रथमं तावजीवोपमर्दाद्यनेकदोषप्रकटनपूर्वमौदेशिकभोजनद्वारं प्रत्याख्यातुमाह
षटकायानुपमृद्य निर्दयमृषीनाधाय यत्साधितं ॥ ६ ॥ व्याख्या-कः 'सघृणो' दयालुर्विदन्-सङ्घादिनिमित्तमेतन्निष्पन्नमिति जानन् इहेति प्रवचने 'जिघत्सति' अत्तुमिच्छति । “अदेः सनन्तस्य घसादेशे रूपं"। किं तत् ? 'सङ्घः' साधुसाध्वीरूपः श्रमणगणः आदिशब्दादेकद्वित्रादिश्रमणपरिग्रहः, तस्य भक्ततत्कृते निवृत्तमशनादि, नामेति कुत्सायां, अतीव कुत्सितमेतद्भक्तं यतीनां, जानतो मुनेः कृपालोरेवं विधं भक्तं भोक्तुं न कल्पत इत्यर्थः । कथं तत्कुत्सितं ? अत आहयत्साधितं, तच्छब्दस्य यच्छब्देन नित्याभिसम्बन्धात् , ततश्च यद्भक्तं ' साधितं' निष्पादितं, गृहस्थेनेति शेषः । किं कृत्वा ? 'आधाय' उद्दिश्य, कान् ? 'ऋषीन् ' यतीन् , यतिभ्यो मयैतद्देयमिति चित्ते कृत्वेत्यर्थः। अथ निरवद्यवृत्त्या यतिनिमित्तं कृतेऽप्यस्मिन् को दोषः ? इत्याह-' उपमृद्य ' विध्वस्य 'षद्कायान् ' पृथिव्यप्तेजोवायु-वनस्पति-त्रसाख्यान् षड्विधजीवनिकायान् । कथमुपमृद्य ? इत्याह-निर्दयमिति क्रियाविशेषणं । ननु भवत्वेतद्यत्यर्थ साधितं कुत्सितं, तथापि सिद्धान्तानिषेधान्न
For Private And Personal Use Only