________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीन्तनमुनिनां सङ्गतिमङ्गति २। तथा वसत्यक्षमेति, वसतौ-परगृहे निवासं प्रति. अक्षमा-मात्सर्य, आधाकर्म-स्त्रीसंसक्त्यादिदोषजालरहितजिनगृहवासलामे आधार्मिकवसतिवासस्य अत्यन्तमनुचितत्वात् । को ह्युन्मत्तः पथ्याशनप्राप्तावपथ्यमश्नीयात् , तस्मास्परगृहवसतिरसमीचिनाऽधुनातनयतीनां । यश्चागमे परगृहवासः श्रूयते स तात्कालिकसात्विक यति अत्यपेक्षयेति ३। तथा 'स्वीकारः' स्वायत्तापादनं, केषु ? इत्याह-'अर्थो' द्रविणं 'गृहस्थः श्राद्धः 'चैत्यसदनं ' जिनगृहं ततोऽर्थश्चेत्यादि द्वन्द्वः, तेषु । तत्र द्रव्यस्वीकारस्यागमे निषिद्धत्वेऽपि साम्प्रतयतीनां तत्स्वीकारो युक्तः, तं विना ग्लान-परचक्रदुर्भिक्षाद्यवस्थायां भेषजपथ्याद्यनुपपत्तेः । प्रायेण गृहमेधिनां कालदोषानिर्द्धनत्वेन निर्द्धमत्वेन च यतिचिन्ताद्यविधानात् , तेनार्थस्वीकारः साम्प्रतिकमुनीनां सङ्गत इवाभातीति ४ । तथा श्रावकस्वीकारोऽपि अद्यतनमुनीनामुत्सर्गापवादपदविदुराणां न नियुक्तिकः। पूर्व हि कालस्य सौस्थ्यादतिशयवत्पुरुषबाहुल्याञ्जनमतबाह्या अपि जनाः श्वेताम्बरभिक्षुभ्यः सबहुमान भिक्षादिकं वितेरुः, साम्प्रतं तु जैनमार्गवैमुख्येन तेषां तथाविध श्वेताम्बरदित्साया अभावात् , अतः श्राद्धस्वीकारं विना भिक्षाऽवातेरप्यनुपपत्तयुक्तः सम्प्रति श्राद्धस्वीकारः ५॥ तथा चैत्यस्वीकारोऽपि मुनीनां समीचीनः, सम्प्रति गृहस्थानां चैत्यचिन्तां प्रति निरवधानतया यतिस्वीकारमन्तरेण कालेन तद्भश सम्भवात् मार्गलोपप्रसङ्गेन चागमे त्वर्थापच्या तत्स्वीकारस्याभिधानात् ६ । तथा न विद्यते 'प्रेक्षितं ' चक्षुषानिरीक्षणं, आदिशब्दात्प्रमार्जनं रजोहरणादिना यत्र तदासनं विष्टरं स्यूतगब्दिकादौ शुषिरगम्भीरसिंहासनादौ च प्रत्युपेक्षणादि यतीनां न शुद्ध्यति, तेन च तत्र न कल्पते उपवेष्टुं । चैत्यावासिनश्चैवं प्रतिपद्यन्ते-प्रवचनप्रभावनाहेतोस्तादृशासनो. पवेशनस्यापि साधियस्त्वात, प्रवचनप्रभावनाया: प्रधानदर्शनाङ्गत्वेन यथाकथश्चन विधेयत्वात् । ततः सिद्धमिदं-आचार्याणां गन्दिकाद्यासनमुपादेयं, प्रवचनप्रभावनाङ्गत्वात , सम्मत्यादिप्रमाणशास्त्राध्ययनवत् ७ । तथा 'सावा' सपापं 'आचरितं' आचरणा, तत्र 'आदर!' अग्रहः । आचरणा हि निरवद्यैव प्रमाणं, एषा तु सावद्या, गृ[हि]ह (?) दिग्बन्धाद्याचरणाद्यभ्युपगमे यतेस्तद्विधीयमाननिखिलपापारम्भानुमत्याद्यापत्तेः, तथा ह्येषा चैत्यवासिभिरादृता, यतस्तेषामयमाशयः-प्रायेण सम्प्रतितन-यतीनां गृहस्थान्योऽन्याकृष्ट्या कलहेनाव्यवस्थया सर्वमसमञ्जसमापद्यते, तस्मादेषाऽप्याचरणाऽद्यतनकालापेक्षया युक्तिमतीति ८। तथा 'श्रुतस्य' सिद्धान्तस्य ' पन्था' मार्गस्तत्रावज्ञाअनादरः। ते ह्येवमाहुः-भगवत्सिद्धान्तो हि नैकान्तनिष्ठो, विहितानामपि केषश्चिदनुष्ठानानां क्वचिनिषेधात् निषिद्धानामपि क्वचिद्विधानात् , अतो न आस्थां कृत्वा केवलया सिद्धान्तव्यवस्थया किमपि कर्तुं परिहतुं वा पार्यते, तेनागमबहिष्टाऽपि काचित्सुकुमार
For Private And Personal Use Only