________________
Shri Mahavir Jain Aradhana Kendra
यदुक्तम्
www.kobatirth.org
अष्टमकथा ।
"भ्रष्टं कुलं कूपतडागवापी
तथा चोक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
प्रभृष्टराज्यं शरणागतं च ।
गां ब्राह्मणं जीर्णसुरालयं च य उद्धरेत्पुण्यचतुर्गणं स्यात् ॥ "
एतद्वचनं श्रुत्वा घोटकमारुह्याकाशमार्गेण यावत् कैौशाम्बीनगर्यामागच्छति खगपतिस्तावत् तत्र किं जातं, निद्राविलासिनीं परित्यज्य यावदुत्तिष्ठति तावत् घोटको नष्टः । श्रेष्ठिना भणित - महो, महाप्रपञ्चं कोपि न जानाति । ततः स्वमनासि चिन्तित - महो, ममाशुशुभकर्माद्य समागतमश्वनिमित्तमवश्यं राजा शिरश्छेदं करिष्यति । यत् सुखं दुःखं वा भोक्तव्यं मे भविष्यति । एवं निश्वित्य स्वकुटुम्ब - माकार्य भणितं - मम यद् भाव्यं तद् भवतु तथापि दानपूजादिकं न त्यजनीयं भवद्भिः ।
“ प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विनिहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाःप्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ "
१०५
केनचिदुपहासेन भणितं - भो श्रेष्ठिन् तव गुरुः समीचीनः । श्रेष्ठिनोक्तं स मायावी एकस्यापराधेन किं दर्शनहानिजता । स एव स्व
पापेन गतः ।
For Private And Personal Use Only