SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०४ तदुक्तम www.kobatirth.org सम्यक्त्व-कौमुद्यां यदुक्तम्- Acharya Shri Kailassagarsuri Gyanmandir " अहंकारण नश्यन्ति सन्तोपि गुणिनां गुणाः । कथं कुर्यादहंकारं गुणार्थी गुणनाशनम् ।। " ततः सूरदेवेन महाभक्त्या गृहं समानीय भोजनं कारयित्वा यत्र घोटकोस्ति तत्र विजने स्थापितः । प्रतिदिनं वैयावृत्तं करोति श्रेष्ठी स्वयमेव । स धार्मिकोप्यनुदिनमुपदेशदानेन श्रेष्ठिनं संतोषयत्येवहे श्रेष्ठिन् त्वं धन्यो यज्जिनेोक्तानि षट् कर्माणि करोषि मुनयोपि तव गृहे भिक्षार्थमागच्छति । " देवपूजा गुरूपास्ति स्वाध्यायः संयमस्तथा । दानं चेति गृहस्थानां षट् कर्माणि दिने दिने ॥ " wwwwww^^^^^ एवं सति निद्राविलासिनीवेष्टितमेकदा श्रेष्ठिनं दृष्ट्वा रात्रावश्वमारुह्याकाशमार्गे निर्गतो वर्णी । क्वशाघातमसहमानेन भूमौ पातितो वर्णी । ततो वर्णिनोक्तं- गजमरणवन्मरणं शरणं जातं मम । घोटकोपि विजयार्द्धपर्वतोपरिस्थितसिद्धकूटचैत्यालयं पूर्वाभ्यासेन गतः । त्रिप्रदक्षिणीकृत्य देवाग्रे स्थितः । अस्मिन्नेवावसरेऽचिन्त्यगतिमनोर्गातिश्चेति चारणयुगलं तत्र सिद्धकूटचैत्यालये समागतं । केनचिद् विद्याधरपतिनाऽगत्य वन्दनां कृत्वाऽचिन्त्यगतिर्मुनिः पृष्टो-भो स्वामिन, ममाये घोटकवृत्तान्तं निरूपयेति । अवधिज्ञानेनाचिन्त्यगतिना समस्तमपि घोटकस्य वृत्तान्तं निरूपितमपरं च हे खगपते, अश्वनिमित्तं सरदेवश्रेष्ठिनो महोपसर्गो वर्तते । अत एव उपलालयि त्वा त्रिभिर्वारं च करेण हत्वा चाश्वमारुह्य श्रेष्ठिमीपे धर्मरक्षणार्थी झटिति गच्छ । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy