SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यदुक्तम्- अष्टमकथा । १०३ तिथिः समागतोस्ति । तद्वचः श्रुत्वा श्रेष्ठिना तस्याग्रे गत्वा कथितं - भो धार्मिक, त्वामहं वन्दे । मम प्रसादं कुरु । गृहे पारणार्थमागच्छ । तत्र तव नयनौषधलाभो भावी । भेषजं विना नयनरोगोपशमो न भविष्यति । तेन मायाविनोक्तं - हे श्रेष्ठिन् ब्रह्मचारिणां गृहे स्थित्यनुचिT ता । श्रेष्ठ्याह-निवृत्तरागस्य पुंसो गृहमिदं वनमिदमिति भेदो न । Acharya Shri Kailassagarsuri Gyanmandir " वनेपि दोषाः प्रभवन्ति रामिणां गृप पञ्चेन्द्रियनिग्रहं तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥ " इत्यादि कथनेन सम्बोध्य कथंचिद् गृहमानीतो ब्रह्मचारी । केनचित् धूर्तेन तं मायाविनं दृष्ट्वा श्रेष्ठिनोग्रे भणितं - भो श्रेष्ठिन्, नासौ ब्रह्मचारी किन्तु डिम्भकारी तव गृहं मुषित्वा यास्यति । असौ बकवत्तपभ्धरणं करोति । एतच्छ्रुत्वा श्रेष्ठिनोक्तं- जितेन्द्रियस्य निन्दा सर्वथा न क्रियते । जितेन्द्रियो लोके दुर्लभः । निन्द्यकः पापभाक् स्यात् । । धार्मिकेणाभाणि - भो श्रेष्ठिवर अस्य पुण्यवत उपरि कोपं मा कुरु । श्रेष्ठिना चिन्तितमहो, सत्पुरुषोयमस्य निन्दास्तुतिविधायिनि हर्ष प्रद्वेषौ न स्तः । श्रेष्ठिसमीपस्थैर्जनैर्भणित-मस्य धार्मिकस्याहंकारो नास्त्येव । ततस्तेन मायाविना कथितं यः सर्वज्ञो भवति स गव न करोत्यन्यस्य का वार्ता For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy