SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां तथा चोक्तम् “ अशिष्यस्यापराधेन किं धर्मो मिलनो भवेत् । न हि भेके मते याति समुद्रः पूतिगन्धताम् ॥" अन्यच्च" कालः सम्प्रति वर्तते कलियुगः सत्या नरा दुर्लभाः देशाश्च प्रलयं गताः करभरैर्लोभं गताः पार्थिवाः । नाना चोरगणा मुषन्ति पृथिवीं भार्यो जनः क्षीयते साधुः सीदति दुर्जनः प्रभवति प्रायः प्रविष्टः कलिः ॥" तदनन्तरं श्रेष्ठी झटिति चैत्यालयं गतः । देववन्दनां कृत्वा भणति-भो परमेश्वर, यदा ममायमुपसर्गो गच्छति तदानपानादि प्रवृत्तिर्नान्यथेत्युच्चार्य देवस्याग्रे संन्यासेन स्थितः । घोटकवृत्तान्त सर्वमपि श्रुवा कुपितेन राज्ञा भाणितं-सूरदेवस्य शिरश्छेदं विहायान्यत् किमपि न करणीयं । राज्ञः समीपस्थैरपि तथैव भणितं-" यथा राजा तथा प्रना” इति । ततो यमदंडतलवरमाकार्य राज्ञा भणितं-रे यमदंड, मदीयशत्रुसूरदेवस्योत्तमाङ्गं छेदयित्वा झटिति समानय मम समीपे । तथा च " धर्मारभे ऋणच्छेदे कन्यादाने धनागमे । शत्रुघाताग्निरोगेषु कालक्षेपं न कारयेत् ॥" उत्पाटितकृपाणो यमदंडो यावदुपसर्ग करोति तावच्छासनदेवतया स्तंभितो यमदंडः । एतस्मिन् प्रस्तावे घोटकमारुह्य चैत्यालयं त्रिःप्रदक्षिणीकृत्य देवस्याग्रे स्थितो विद्याधरपतिस्तदा श्रेष्ठिनो व्रतप्रभाव दृष्ट्वा देवैः पंचाश्चर्य कृतमेतत्समस्तमपि वृत्तान्त श्रुत्वा राज्ञाऽभाणि For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy