SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां राज्ञोक्तं-रे वराक, किं जल्पसि | रणे ममाग्रे न स्थास्यन्त्येते । 'यद् भावि तद् भवतु' किंतु न ददामि सुतामिति स्वकीयां प्रतिज्ञा सर्वनाशेपि न त्यजामि । यन्महत् पुरुषेणाङ्गीकृतं तन्न त्यजति । तदा राज्ञा क्रुद्धेन दूतमारणाय भटाः समादिष्टाः । ततो मंत्रिणा मंत्रितं दूत मारणमनुचितं । यदुक्तं-भो राजन्, दूतहननात् समंत्री राजा नरकं बजति । राजानं विज्ञाप्य दूतो निर्घाटितो मंत्रिणा । ततो दूतेनागत्य भगदत्ताने कथितं-देव, जितारिः स्वभुजबलेन किमपि न गणयति । ततो भगदत्तो युद्धार्थ चलितः । जितारिरपि सम्मुखो भूत्वा स्थितः । तस्मिन् समये किं किं जातं, तद्यथा-- "दिक्चक्र चलितं भयाज्जलनिधिर्जातो महाव्याकुलः - पाताले चकितो भुजंगमपतिः क्षोणीधराः कम्पिताः । भ्रान्ता सुपृथिवी महाविषधराः वेड वमन्त्युत्कटं वृत्तं सर्वमनेकधा दलपतेरेवं चमूनिर्गमे ॥" भगदत्तसैन्यं निर्जितं दृष्ट्वा मंत्री जगाद-हे जितारे, राजन् , पश्य स्वसैन्ये त्रासोऽभूत् । अतो न स्थीयते । राज्ञा जल्पितं हे मंत्रिन् , किमर्थ कातरो भवसि ? उभयथापि वरं । उक्तं च" जिते च लभ्यते लक्ष्मीः मृते चापि सुराङ्गना । क्षणविध्वंसिनः कायाः का चिन्ता मरणे रणे ॥" पुनमैत्रिणा निगदितं-हे राजन् , जीवन्नरो भद्रशतानि पश्येत् । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy