SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ सम्यक्त्व-कौमुद्यां तथा चोक्तम् " दृष्टं श्रुतं न क्षितिलोकमध्ये __ मृगा मृगेन्द्रोपरि संचलन्ति। विधुन्तुदस्योपरि चन्द्रमाौं किं वा बिडालोपरि मूषकाः स्युः ॥ किं वैनतेयोपरि कान्वेयः किं सारमेयोपरि लंबकर्णः। किं वै कृतान्तोपरि भूतवर्णः किं कुत्र सैन्योपरि वायसाः स्युः ॥" यावद् भास्करो नोदेति तावत्तमः । इत्येवं यावद् भणति तावद् गुप्तवृत्त्यागत्य वाराणसीपुरं वेष्टितं भगदत्तेन राज्ञा । कोलाहलं श्रुत्वा महता संभ्रमेण चतुरंगबलेन निर्गतो जितारिः । निर्गमनसमयेऽपशकुनानि जातानि । तथा चोक्तम् " अकालवृष्टिस्त्वथ भूमिकम्पो निर्घात उल्कापतनं प्रचण्डम् । इत्याद्यनिष्टानि ततो बभुवु निवारणार्थे सुहृदो यथैव ॥" अस्मिन् प्रस्तावे सुदर्शनमंत्रिणा भणितं हे देव, कन्यां दत्वा सुखेन स्थीयते । तथा चोक्तम् " क्षन्ति देशं ग्रामेण ग्राममेकं कुलेन च।। कुलमेकेन चात्मानं पृथ्वीत्यागेन पंडिताः॥" For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy