________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचमकथा |
ग्यास्या निग्रहं करिष्यामो वयम्। पुनरपि चौरेण स्वमनसि चिन्तितम्अहो, खलो जात्युत्तमपि सन् स्वभावं न त्यजति । तथा चोक्तम्
" चन्दनादपि सम्भूतो दहत्येव हुताशनः । विशिष्ट कुलजातोपि यः खलः खल एव सः ॥ " इति चतुर्थी कथा |
७१
५ – सम्यक्त्व प्राप्तनागश्रियः कथा ।
ततो नागश्रियं प्रति भणितं भो भार्ये, स्वसम्यक्त्वग्रहणकारणं कथय । सा कथयति
काशीविषये वाराणस्यां पुरि सोमवंशोद्भूतो राजा जितारिः । राज्ञी कनक्चित्रा । पुत्री मुंडिका । सा मुंडिका प्रतिदिनं मृत्तिकां भक्षयति । अतोतिरोगपीडिता बभूव ।
राजमंत्री सुदर्शनो । भार्या सुदर्शना । एकदा वृषभश्रियाऽऽर्यिकया सा मुंडिका प्रतिबोध्य जैनी कृता । सत्पुरुषाणां स्वभावोयं यत् परोपकारं करोति । तदनन्तरं निरतीचारं श्रावकत्रतं प्रतिपालयन्ती व्रतमाहात्म्येन नीरोगा जाता । तदाऽऽर्यिकयोक्तं - यो निरवद्यवतं पालयति स स्वर्गादिभाजनं भवति, रूपस्य का वार्ता । जितारिणा पुत्र्या अग्रे विवाहार्थं सर्वेपि राजकुमारा दर्शिताः स्वयंवरे । तस्या मनसि कोपि न प्रतिभासते । ततो राजपुत्राः स्वस्थानं जग्मुः । एकदा तुंडविषये चक्रकोटनाम्नि नगरे राजा भगदत्तः दानशूरो रूपलावण्यादि -
For Private And Personal Use Only