________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयकथा ।
एवं श्रुत्वा तेन द्रव्येण सोमया जिनालयः कारितः । प्रतिष्ठा कारिता । प्रतिष्ठानन्तरं चतुर्थदिवसे चातुर्वर्णसंघो यथा प्रतिपत्या पूजितः सम्मानितश्च ।
तदनन्तरमपरेपि नगरलोकाः, कुट्टिनी वसुमित्रा, तत्पुत्री कामलता, रुद्रदत्तादयश्च भोजनार्थ निमन्त्रिताः। तेपि यथाप्रतिपत्या सम्मानिताः । तथा चोक्तम्
" निर्गुणेष्वपि सत्वेषु दयां कुर्वन्ति साधवः ।।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनि ॥" सोमागृहागतया बसुमित्राकुट्टिन्या सोमारूपं निरीक्ष्य शिरो धूणितं । अहो, सोमा ईदृविधा सुन्दरी वर्तते । यद्यस्यामसौ रुद्रदत्त कथमप्यासक्तो भविष्यति चेत् तर्हि कथमस्माकं जीवितं भवतीत्यवश्यं मारणीया । एवं निश्चित्य घटमध्ये महादारुणसर्प निक्षिप्य पुष्पैः सह सोमाहस्ते घटो दत्त उक्तं च-भो पुत्रि, एभिः पुष्पैर्देवपूजा करणीया । सोमायाः पुण्यमाहात्म्येन सोपि पुष्पमाला जाता । एतदाश्चर्य दृष्ट्वा मया सो घटे निक्षिप्तो न वेत्येवं विस्मयं गता कुट्टिनी।
सोमया ते त्रयोपि भोजनवस्त्राभरणादिना सम्मानिताः । अनन्तरमाशीर्वादं दत्वा सा माला सोमया कामलताकंठे निक्षिप्ता । तत्क्षणादेव सर्पो जातः । तेन सपेण दष्टा सती सा भूमौ पतिता । ततः कुट्टिन्या पुत्कारं कृत्वा मालासो घटे निक्षिप्य राज्ञोग्रे निरूपितं-देव, मत्पुत्री कामलता गुणपालपुत्र्या सोमया मारिता । ततः राज्ञा कुपितेन सोमा आकारिता । सोमा राजपाधै समागता । राज्ञा पृष्टा-किमर्थ कामलता मारिता कारणं विना ? सोमयोक्तं-देव, मया न मारिता ।
For Private And Personal Use Only