________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ सम्यक्त्व-कौमुद्यां
पुना रुक्तम्
" श्रेयांसि बहुविनानि भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकः ॥" सोमया भणितं-भो तात, मम मनसि किमपि नास्ति, कितवस्य स्वभावोयम् । तथा चोक्तम्
" नास्ति सत्यं सदा चौरे न शौचं वृषलीपतौ ।
मद्यपे सौहृदं नास्ति द्यूते च त्रितयं न हि ॥ " अन्यच्च
" कुलजोयं गुणवानिति विश्वासो न हि खलेषु कर्तव्यः ।
ननुमलयचन्दनपि समुत्थितोऽग्निदहत्येव । " श्रेष्ठिना कथितं-भो पुत्रि, अज्ञानतया यन्मया कृतं तत् सर्वे सहनीयमिति ? एवं निरूप्य बहुतरं द्रव्यं दत्वा भणितं-भो पुत्रि, दानपूजादिकं कुरु येनोत्तमा गतिर्भवति । तथा चोक्तम् ।
"गौरवं प्राप्यते दानान्न तु द्रव्यस्य संग्रहात् । स्थितिरुच्चैः पयोदानां पयोधीनामधः पुनः॥"
पुनश्च
" लक्ष्मीर्दानफला श्रुतं शमफलं पाणिः सुरारीफलः
चेष्टा धर्मफला परार्विहरणे क्रीडाफलं जीवितम् । वाणी सत्यफला जगत्सुखफलं स्फीतिः प्रभावोन्नतिः
भव्यानां भवशान्तिचिन्तनफला भूत्यै भवत्येव धीः ॥"
For Private And Personal Use Only