SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ सम्यक्त्व-कौमुद्यां पुना रुक्तम् " श्रेयांसि बहुविनानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकः ॥" सोमया भणितं-भो तात, मम मनसि किमपि नास्ति, कितवस्य स्वभावोयम् । तथा चोक्तम् " नास्ति सत्यं सदा चौरे न शौचं वृषलीपतौ । मद्यपे सौहृदं नास्ति द्यूते च त्रितयं न हि ॥ " अन्यच्च " कुलजोयं गुणवानिति विश्वासो न हि खलेषु कर्तव्यः । ननुमलयचन्दनपि समुत्थितोऽग्निदहत्येव । " श्रेष्ठिना कथितं-भो पुत्रि, अज्ञानतया यन्मया कृतं तत् सर्वे सहनीयमिति ? एवं निरूप्य बहुतरं द्रव्यं दत्वा भणितं-भो पुत्रि, दानपूजादिकं कुरु येनोत्तमा गतिर्भवति । तथा चोक्तम् । "गौरवं प्राप्यते दानान्न तु द्रव्यस्य संग्रहात् । स्थितिरुच्चैः पयोदानां पयोधीनामधः पुनः॥" पुनश्च " लक्ष्मीर्दानफला श्रुतं शमफलं पाणिः सुरारीफलः चेष्टा धर्मफला परार्विहरणे क्रीडाफलं जीवितम् । वाणी सत्यफला जगत्सुखफलं स्फीतिः प्रभावोन्नतिः भव्यानां भवशान्तिचिन्तनफला भूत्यै भवत्येव धीः ॥" For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy