________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयकथा ।
r
vvvvne
..
..
...
" नागो भाति मदेन के जलरुहैः पूर्णेन्दुना शर्वरी
वाणी व्याकरणेन हंसमिथुनैर्नयः सभा पंडितैः । शीलेन प्रमदा जवेन तुरगो नित्योत्सवैमन्दिरं सत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं धार्मिकैः ॥ शर्वरीदीपकश्चन्द्रः प्रभातो रविदीपकः ।
त्रैलोक्यदीपको धर्मः सत्पुत्रः कुलदीपकः ॥" पुनश्च,
" संसारश्रांतजीवानां तिस्रो विश्रामभूमयः ।
अपत्यश्च कवित्वञ्च सतां संगतिरेव च ॥" मिथ्यादृष्टयोप्येवं वदन्ति-" पुत्रं विना गृहस्थस्य गतिर्नास्ति ।" श्रेष्ठिना भणितं-सर्वमनित्यं दृष्ट्वा यो भोगानुभवनं करोति स विवेकशून्य एव । पुनरपि श्रेष्ठिना भणितं-परिपूर्णसप्ततिवर्षकोहं। धर्म विहायैवं क्रियते चेल्लोके हास्य विरुद्धं च भविष्यति । तथा चोक्तम्----- " रोगेप्यंगविभूषणयुतिरिय शोकेपि लोकस्थितिः
दारिऽपि गृहे वयः परिणतावप्यंगनासंगमः । येनान्योन्यविरुद्धमेतदखिलं जानन जनः कार्यते ___ सोयं सर्वजगत्रयीं विजयते व्यामोहमल्लो महान् ।।" तयोक्तं हे पते, रागवशतो यद्येवमतिक्रमः क्रियते तदा हास्यस्य कारणं भवति, संतानवृद्धये न च दोषः इति महता कष्टेन श्रेष्ठिना प्रतिपन्नं । तत्रैव नगरे निजपितृजिनदत्तबन्धुश्रियः पुत्री कनकधीरस्ति । सा सपत्नभगिनी तया याचिता । उभाभ्यां भणितंसपत्न्युपरि न दीयते । जिनदत्तया भणितं-भोजनकालं मुक्त्वा कन
For Private And Personal Use Only