SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयकथा । r vvvvne .. .. ... " नागो भाति मदेन के जलरुहैः पूर्णेन्दुना शर्वरी वाणी व्याकरणेन हंसमिथुनैर्नयः सभा पंडितैः । शीलेन प्रमदा जवेन तुरगो नित्योत्सवैमन्दिरं सत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं धार्मिकैः ॥ शर्वरीदीपकश्चन्द्रः प्रभातो रविदीपकः । त्रैलोक्यदीपको धर्मः सत्पुत्रः कुलदीपकः ॥" पुनश्च, " संसारश्रांतजीवानां तिस्रो विश्रामभूमयः । अपत्यश्च कवित्वञ्च सतां संगतिरेव च ॥" मिथ्यादृष्टयोप्येवं वदन्ति-" पुत्रं विना गृहस्थस्य गतिर्नास्ति ।" श्रेष्ठिना भणितं-सर्वमनित्यं दृष्ट्वा यो भोगानुभवनं करोति स विवेकशून्य एव । पुनरपि श्रेष्ठिना भणितं-परिपूर्णसप्ततिवर्षकोहं। धर्म विहायैवं क्रियते चेल्लोके हास्य विरुद्धं च भविष्यति । तथा चोक्तम्----- " रोगेप्यंगविभूषणयुतिरिय शोकेपि लोकस्थितिः दारिऽपि गृहे वयः परिणतावप्यंगनासंगमः । येनान्योन्यविरुद्धमेतदखिलं जानन जनः कार्यते ___ सोयं सर्वजगत्रयीं विजयते व्यामोहमल्लो महान् ।।" तयोक्तं हे पते, रागवशतो यद्येवमतिक्रमः क्रियते तदा हास्यस्य कारणं भवति, संतानवृद्धये न च दोषः इति महता कष्टेन श्रेष्ठिना प्रतिपन्नं । तत्रैव नगरे निजपितृजिनदत्तबन्धुश्रियः पुत्री कनकधीरस्ति । सा सपत्नभगिनी तया याचिता । उभाभ्यां भणितंसपत्न्युपरि न दीयते । जिनदत्तया भणितं-भोजनकालं मुक्त्वा कन For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy