SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ सम्यक्त्व-कौमुद्यां २-सम्यक्त्वमाप्तमित्रश्रियः कथा । स्वसम्यक्त्वकारणकथां निपरूयित्वा मित्रश्रियं प्रति श्रेष्ठी भणतिभो मित्रश्रि, स्वसम्यक्त्वकथां निरूपय । सा कथयति मगधदेशे राजगृहनगरे राजा संग्रामशूरः । तस्य राज्ञी कनकमाला। तत्रैव श्रेष्ठी वृषभदासो महासम्यग्दृष्टिः परमधार्मिकः सर्वलक्षणसम्पूर्णश्च । तथा चोक्तम् " पात्रे त्यागी गुणे रागी भोगे परिजनैः सह । शास्त्रे बोद्धा रणे योद्धा पुरुषः पञ्चलक्षणः ॥" तस्य श्रेष्ठिनो भार्या जिनदत्ता । सापि परमधार्मिका सम्यक्त्वादिगुणोपेता, सर्वलक्षणसम्पूर्णा च । तथा चोक्तम् "अनुकूला सदा तुष्टा दक्षा साध्वी विचक्षणा । एभिरेव गुणैर्युक्ता श्रीरेव स्त्री न संशयः॥" एवं गुणविशिष्टा जिनदत्ता, परन्तु वन्ध्या । केनाप्युपायेन तस्याः पुत्रो न भवति । एकास्मन् दिनेऽवसरं प्राप्य करौ कुङ्मलीकृत्य निजस्वामिनं प्रति भणितं-भो स्वामिन्, पुत्रं विना कुलं न शोभते । वंशच्छेदोपि भविष्यति । अत एव संतानवृद्ध्यर्थं पुनरपि द्वितीयो विवाहः कर्तव्यः । तथा चोक्तम् For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy