SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां " अक्षरस्यापि चैकस्य पदार्थस्योपदेशकम् । दातारं विस्मरन्पापी किं पुनर्धर्मदेशिनम् ॥" इत्येवं सर्व विचार्य निजगुरूपसर्गनिवारणार्थ दंडधरो भूत्वा श्रेष्ठिगृहद्वारे तिष्ठति । आगतान्किंकरान्प्रति भणित-रे वराकाः, किमर्थमागच्छथ । तैरुक्तं-रे रंक, अस्माकं हस्तेन किं मरणं वाञ्छसि ? तेनोक्तं-रे, युष्माभिर्बहुभिः स्थूलैः किं प्रयोजनं यस्य तेजो विराजते स एव बलीयान् । तथा चोक्तम् " हस्तीस्थूलतनुः स चांकुशवशः किं हस्तिमात्रोंकुशः वज्रेणापि हताः पतन्ति गिरयः किं बज्रमात्रो गिरिः । दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः तेजो यस्य विराजते स बलवान्स्थूलेषु कः प्रत्ययः ॥ कृशोपि सिंहो न समो गजेन्द्रैः - सत्वं प्रधानं न च मांसराशिः। अनेकवृन्दानि वने गजानां ___सिंहस्य नादेन मदं त्यजन्ति ॥" ततो दंडेन केचन मारिताः केचन मोहिताश्च । एतद्वृत्तान्तं केनचिद्राज्ञोग्रे निरूपितं । ततो राज्ञाऽन्येपि प्रेषिताः। तेपि तथैव मारिताः । ततः कुपितो राजा चतुरंगबलेन सह चलितः । महतिसंग्रामे जाते सति सर्वेपि मारिताः । राजा एक एव स्थितः । देवेन महाभयंकरं रूपं धृतं । राजा भयाद्रीतः । भयाक्रान्तेन राज्ञा पलायनं कृतञ्च | पृष्ठे देवो लग्नः । भणितञ्च-रे पापिष्ठ, अधुना यत्र बनास तत्र मारयामि । यदि ग्रामबहिस्थसहस्रकूटजिनालय For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy