SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमकथा । वृत्तान्तं निरूपयित्वोपवासं गृहीत्वा तत्रैव जिनालये स्थितम् । गुरुणोक्तं-महत्संसर्गेण कस्योन्नतिर्न भवति । तथा चोक्तम्" संतप्तायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं दृश्यते । अन्तःसागरशुक्तिसम्पुटगतं तन्मौक्तिकं जायते प्रायेणाधममध्मोत्तमगुणाः संवासतो देहिनाम् ॥ महानुभावसंसर्गः कस्य नोन्नतिकारणम् । गंगापविष्टं रथ्याम्बु त्रिदशैरपि वन्द्यते ॥ हेरकेण राज्ञोग्रे निरूपितं-देव, जिनदत्तश्रेष्ठिना चौरेण सह गोष्ठी कृता । राज्ञोक्तं-स राजद्रोही । तत्पार्थे चौरद्रव्यं तिष्ठति । एवं कुपित्वा तद्धरणाथै भटाः प्रेषिताः । यावदेवं वर्तते, तावत्सौधर्मस्वर्गोत्पन्नेन चौरेण भणितं-पुण्यं विनेयं सर्वसामग्री न प्राप्यते । तथा चोक्तम् " मिष्टान्नपानशयनासनगन्धमाल्यैः वस्त्रांगनाभरणवाहनयानगैहैः। वस्तूनि पूर्वकृतपुण्यविपाककाले यत्नाद्विनापि पुरुष समुपाश्रयन्ति ॥” .. " भवप्रत्ययोऽवधिदेवनारकाणाम् " इत्यवधिज्ञानेन सर्ववृन्तान्तं ज्ञात्वा भणितं-स जिनदत्तो मम धर्मोपदेशदाता तस्योपकारं कदापि न विस्मरामि । अन्यथा मां विहाय कोप्यन्यो नास्ति पापी । तथा चोक्तम् For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy