________________
Shri Mahavir Jain Aradhana Kendra
३४
पुनश्च -
www.kobatirth.org
सम्यक्त्व - कौमुद्यां
Acharya Shri Kailassagarsuri Gyanmandir
" रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पंकजश्रीः । एवं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥
27
राज्ञोक्तमहो भटाः, एनं शूलोपरि स्थापयन्तु । अत्रावसरे कैश्चिपरस्परं भणितमहो, एक व्यसनाभिभूतो नियमेन म्रियते किं पुनः सप्तव्यसनाभिभूतः ।
तथा चोक्तम्
" द्यूताद्धर्मसुतः पलादिह वको मद्याद्यदोर्नन्दनाः चारुः कामितया मृगान्तकतया स ब्रह्मदत्तो नृपः । चौर्यत्वाच्छिवभूतिरन्यवनितादोषाद्दशास्यो हठा
देकव्यसनाद्धृता इति जनाः सर्वैर्न को नश्यति ॥ "
ततो राजादेशेन शूलोपरि निक्षिप्तः । राज्ञा चतुर्दिक्षु प्रच्छन्नवृत्त्या किंकरा धृताः । कथितञ्चैतेषामग्रे - रे भृत्या, अनेन सह यः कश्चिद्वार्ता करोति स राजद्रोही । तत्पार्श्वे चौरद्रव्यं तिष्ठतीत्येवं विचारणीयं पश्चान्ममाग्रे निरूपणीयम् । अस्मिन् प्रस्तावेऽर्हद्दास पुत्रेण सह जिनदत्तश्रेष्ठी ग्रामवहिः स्थितस्य सहस्रकूटजिनालयाभिषेकं पूजां कृत्वा परमगुरुश्रीजिनचन्द्र भट्टारकस्य पादद्वयस्य वन्दनां कृत्वा च स्वमन्दिरं प्रति चलितः । तस्मिन्नेव पथि तृषाकान्तं रक्तजर्जरितं कंठगतप्राणं शूलेोपरिस्थितं चौरं दृष्ट्वाईद्दासेन पितरं प्रत्यभाणि - भो तात, किमेतत् ? कथमेतेनेदं प्राप्तम् ? पित्रोक्तं-भो सुत, पूर्व यदुपार्जितं तत् कथमुदयं विहाय गच्छति ।
For Private And Personal Use Only