________________
Shri Mahavir Jain Aradhana Kendra
तथा चोक्तम्
प्रथमकथा ।
सह कश्चिद्भोजनं करोति, तेन कारणेनोदराग्निर्न प्रशाम्यति । एतद्वचनं श्रुत्वा मंत्री चिन्तयति -अञ्जनसिद्धः कोपि राज्ञा सह भोजनं करोति, तेन कारणेन राजा दुर्बलो जातः । एवं ज्ञात्वा मंत्रिणोपायो चितः । राज्ञो भोजनकाले रसवतीसमीपे सर्वत्रार्ककुसुमानि क्षिप्तानि । चतुःकोणे रौद्रधूपधूमपरिपूर्णघटानां मुखं बद्ध्वा घटा निक्षिप्ताः ।
/
एकत्र प्रच्छन्नपुरुष मल्लाश्च निक्षिप्ताः । एवं कृत्वा यावत्तिष्ठति, तावच्चौरः समागतः भोजनगृहे प्रविष्टश्च । अर्ककलिकोपरिपादसंवटनचञ्चूर्यमाणध्वनिना चौरमागतं ज्ञात्वा द्वारे गाढतरामर्गलां दत्वा, तीव्रधूपपरिपूर्णघटमुखत्रद्धवस्त्राणि स्फेटितानि । ततो धूमव्याकुललोचनाश्रुपातेन नयनस्थमञ्जनं गतम् । भटैः स प्रत्यक्षो दृष्टः । बद्धा राज्ञो नीतः । एतस्मिन् प्रस्तावे चौरेण मनस्युक्तमहो, भोजनं गृहं च द्वयमपि विधिवशाद्गतम् ।
1
www.kobatirth.org
" निदाघे दाघार्तस्तरल तर तृष्णातरलितः सर: पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः ।
तथा पंके मस्तनिकटवर्तिन्यपि यथा
तथा चोक्तम्
३
Acharya Shri Kailassagarsuri Gyanmandir
न नीरं नो तीरं द्वयमपि विनष्टं विविवशात् ॥ "
पुनरपि चौरेण मनसि भणितं मयाऽन्यच्चिन्तितं विधिनाऽन्यथा
कृतम् ।
66
---
अन्यथा चिन्तितं कार्यं दैवेन कृतमन्यथा । राजकन्या प्रसादेन भिक्षुको व्याघ्रभक्षितः ॥ "
३२.
For Private And Personal Use Only