SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्या " निदाघे दाघार्तः प्रचुरतरतृष्णा तरलितः सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः। तथा पंके ममस्तटनिकटवर्तिन्यपि यथा न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् ॥" यत्त्वया कथितं तत्सर्वमपि सत्यं वने गमने विरुद्धमवगते सार्व ममापि सुयोधनावस्था भविष्यत्येवात्र संदेहाभावः । सुबुद्धिमंत्रिणोक्तं-हे राजन्, मंत्र्यभावे राज्यनाश एव । तथा चोक्तम् " एकं विषरसो हंति शस्त्रेणैकश्च हन्यते । सबन्धुराष्ट्र राजानं हन्त्येको मंत्रिविप्लवः ॥" राज्ञोक्तं योऽनर्थकार्य निवारयति स परमो हि मंत्री । सुबुद्धिमंत्रिणोक्तं-भो राजन्, मंत्रिणा स्वामिहितं कार्य कर्तव्यम् । राज्ञोक्तं-भो मंत्रिन्, त्वमेव सत्पुरुषो लोके त्वयि सति मदीयाsपकीर्तिर्दुर्गतिश्च गता। तथा चोक्तम् " (?) गुण जाई निगुणस्स गोठह, धन जाई पापिणीदिही। तप जाइ तरुणिनैसंगि मलपरा जाइ नीचनैसंगि ।।" एवं नानाप्रकारैत्रिणं स्तुत्वा राज्ञा कथितं-मो मंत्रिन्, रात्रिनिर्गमनाथै, विनोदाथै च नगरभ्रमणं क्रियते, तत्र किंचिदाश्चर्य दृश्यते । तथा चोक्तम् For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy