________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
अनेन धूर्तेन सप्त दिनेषु प्रतारितोऽहं । इदानीं चौर वस्तु चासौ न प्रयच्छति चेदेनं शतखंडं कृत्वा दिग्बलिं दास्यामि । एतद्राज्ञो वचनं श्रुत्वा निदाने तेन यमदंडेन यज्ञोपवीतपादुकामुद्रादिकं गृहादानीय सभाग्रे निधाय भणित-भो न्यायवेदिनो महाननाः, इदं वस्तु, एते चौरा यथा भवतां मनसि रोचते तथा कुर्वन्तु । इत्येवं निरूप्य पदमेकममाणि । तद्यथा
" जत्थ राया सयं चोरो समंती सपुरोहितो ।
वणं वजह सव्वेपि जादं सरणदो भयं ॥" पुनरपि यमदंडेनोक्तं-यद्यविचार्य नरपतिं भवन्तो न त्यजन्ति तर्हि पुण्येन दुराकृता भवन्त इत्येवं ज्ञातव्यं भवद्भिः । तथा चोक्तम्
" मित्रं शत्रुगतं कलत्रमसतीं पुत्रं कुलध्वंसिनं
मूर्ख मंत्रिणमुत्सुकं नरपतिं वैद्य प्रसादास्पदम् । देवं रागयुतं गुरुं विषयिणं धर्म दयावर्जितं
यो वा न त्यजति प्रमोहषशतः स त्यजते श्रेयसा ॥" ततो महाजनेन पादुकाभ्यां राजा चौर इति ज्ञातं, मुद्रिकया मंत्री चौर इति ज्ञातं, यज्ञोपवीतेन पुरोहितश्चौर इति ज्ञातम् । ततः सर्वैः सह पर्यालोच्य पश्चात् राजानं निर्घाट्य राजपुत्रो राजपदे स्थापितः । मंत्रिणं. निर्घाट्य मंत्रिपुत्रो मंत्रिपदे स्थापितः । पुरोहितं निर्घाट्य पुरोहितपुत्रः पुरोहितपदे
१ अवसाने।
For Private And Personal Use Only