________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रथमकथा ।
Acharya Shri Kailassagarsuri Gyanmandir
" कृशः काणः खअः श्रवणरहितः पुच्छविकलो वणी योद्गीर्णः कृमिकुलशतैरावृततनुः ।
क्षुधा क्षामः क्षुण्णः पिठरककपालार्पितंगल: शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ "
अहो 'स्त्रीचरित्रं न केनापि ज्ञातुं शक्यते ' लोकोक्तिरियं सत्या । तथा चोक्तम्
" आलिङ्गत्यन्यमन्यं रमयति वचसा वीक्षते चान्यमन्यं रोदित्यन्यस्य हेतोः कलयति शपथैरन्यमन्यं वृणीते | शेते चान्येन सार्द्धं शयनमुपगता चिन्तयत्यन्यमन्यं
स्त्री वामेयं प्रसिद्धा जगति बहुमता केन धृष्टेन सृष्टाः ॥ " यत्रेय वार्धिक एवं करोति तत्र तरुण्योर्मम भार्ययोः का बाती । तथा चोक्तम्
66 वायुना यत्र नीयन्ते कुञ्जराः षष्टिहायनाः । गावस्तत्र न गण्यन्ते सशकेषु च का कथा || " एवं मनसि विचार्य भार्ययोः शिक्षां प्रयच्छति ।
तद्यथा
"
१६
मूलविणठा वल्ली जं जाणह तं करेहु सुण्णाओ । अंबा पंगुर दि एरंडमूलम्मि | "
एवं सूचितमभिप्रायं तदपि राजा न जानाति । इत्याख्यानं निरूपयित्वा निजगृहं गतो यमदंड: ।
इति सप्तमदिनकथा । अष्टमदिन आस्थानोपविष्टेन क्रोधाग्निदेदीप्यमानेन राज्ञा यमदंड: पृष्ठः- रे यमदंड, चौरो दृष्टः ? तेनोक्तं- हे देव, न कुत्रापि दृष्टः । ततो राज्ञा समस्तमहाजनमाकार्य भणितम् - अहो, मम दोषो नास्ति ।
For Private And Personal Use Only