________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.. प्रथमक
।
षष्ठदिने तथैव राज्ञा पृष्टः-रे यमदंड, चौरो दृष्टः ? तेनोक्तं हे देव, न कुत्रापि दृष्टः । राज्ञोक्तं-किमर्थ वेला लग्ना ! तेनोक्त-मापणमध्य एकेन कथा कथिता । सा मया श्रुता । अत एव महती वेला लग्ना। राज्ञोक्तं-सा ममाग्रे निरूपणीया । तेनोक्तं-तथास्तु ।
तद्यथा
कुरुजांगलदेशे पाटलीपुरनगरे राजा सुभद्रः । राज्ञी सुभद्रा । एकदा राज्ञा वनमेकं विनोदेन कारितम् । तदपूर्व संजातं बहुभिर्वक्षेनानाप्रकारैः संभृतम् । तन्मध्ये सरित् स्वच्छनलेन परिपूर्णा 1 तस्योपरिहंससारसचक्रवाकाः क्रीडंति । परिमलेन भुंगा गुञ्जति । ईशं तद्वनं । तत्र वने तालवृक्षसुरां पीत्वोन्मत्ता मर्कटा वनस्योपद्रवं कुर्वन्ति । तथा चोक्तम् ।
" कपिरपि च कापिशयेन परिणीतो वृश्चिकेन संदष्टः । ___ सोपि पिशाचगृहीतः किं ब्रूते चेष्टितं तस्य ॥" वनपालेन महावने मर्कटोपद्रवं दृष्ट्वा राज्ञोग्रे निरूपितं-हे राजन्, मर्कटैर्वनं विध्वस्तं । एतद्वनपालकवचनं श्रुत्वा राज्ञा वनरक्षणार्थ स्वमंदिरस्थिता विनोदवृद्धवानराः प्रस्थापिताः । वनपालेन मनस्युक्तंमुलविनष्टं कार्यमिति वनरक्षणे मर्कटाः । वनपालकेन भणितं स्वमनसि-चायो विनाऽन्यायमार्गान्धकारपतने कोपराधः । तथा चोक्तम्
एकं हि चक्षुरमलं सहजो विवेकस्तवद्भिरेव गमनं सहज द्वितीयम् ।
For Private And Personal Use Only