________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्या
धर्मार्थिने कुप्यति पापवृत्तिः
सराय भीरुः कवये कविश्च ॥" पुनरपि चोक्तम्
" सूपकार कविं वैद्य विमो विमं नटो नटम् ।
राजा राजानमालोक्य श्वावधस्वरायते ॥" जलमध्यस्थितेन मंत्रिणा पद्यमेकमभाणि--
" जेण बीयाइ रोइति जेण तप्पंति पायपा।
तस्स मज्झे मरिस्सामि जादं सरणओ भयं ॥" अधोवहमानं जलं दृष्ट्वैकं पद्यमन्योक्तं पुनरपि भणितम्
" शैत्यं नाम गुणस्तवैव तवनु स्वाभाविकी स्वच्छता __किं ब्रूमः शुचितां भवन्ति शुचयः संगेन यस्यापरे । किं वान्यत्पमस्ति ते स्तुतिपदं त्वं जीवितं जीविनां
त्वं चेनीचपथेन गच्छसि पयः ! कस्त्वां निरोद्धं क्षमः॥" एतद्वचनं श्रुत्वा ततो राज्ञा मनसि चिन्तितमहो, विरूपं कृतं मया । आश्रितानां गुणदोषचिंता न करणीया सत्पुरुषेण । तथा चोक्तम्
" चन्द्रः क्षयी प्रकृतिषकतनुर्जडात्मा
दोषाकरः स्फुरत मित्रविपत्तिकाले । मूर्ना तथापि विधृतः परमेश्वरेण
न ह्याश्रितेषु महतां गुणदोषचिन्ता ॥" एवं विचार्य स मंत्री जलान्निःसारितः पूनितो मंत्रिपदे स्थापितम्घ । इत्याख्यानं निरूपयित्वा निजगृहं गतो यमदंडः ।
इति पञ्चमदिनकथा।
For Private And Personal Use Only