SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां mmmmm गलमोटनं क्रियते चेत् तर्हि द्रव्यमिदं दीयते समस्तवस्तु च । नान्यथा । वरदत्तेनोक्तं-तथास्तु । तत इन्द्रदत्तेन स्वमनस्युक्तम्अहो, स्वार्थ एव संसारे कोपि. कस्यापि वल्लभो नास्ति, उक्तञ्च" वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः पुष्पं गन्धगतं त्यजन्ति मधुपा दग्धं बनान्तं मृगाः । निद्रव्यं पुरुषं त्यजन्ति गणिका दुष्टं नृपं सेवकाः ____ सर्वः कार्यवशाज्जनोभिरमते कः कस्य को वल्लभः ॥" अहो वस्तुतो माहात्म्यं पश्य, धननिमित्तमकर्तव्यमपि क्रियते । तथा चोक्तम्-- - " बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गंगदत्तः पुनरेति कूपम् ॥" इत्यभिधानात् । ततो द्रव्यं गृहीत्वा पुत्रो महाजनस्य समर्पितः वरदत्तेन । ततः सालङ्कारं मातृपित्रादिलोकसमूहवेष्टितं हसमानं प्रतोली सम्मुखागतमिन्द्रदत्तं दृष्ट्वा राज्ञा भणितं-रे माणवक, किमर्थ हससि । मरणेन विभेषि ? तेनोक्तं-हे देव, यावद्भयं नागच्छति ताकद्रेतव्यमागते तु सोढव्यमिति। तथा चोक्तम् For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy