________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमकथा ।
" वरं बुद्धिर्न सा विद्या विद्याया धीर्गरीयसी 1
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥
11
तैरुक्तं
भो तात, जीवनोपायश्चिन्तनीयः । तेनोक्तं - भो पुत्रा, नष्टे
कार्ये क उपायः ।
तथा चोक्तम्
(6
अज्ञानभावादथवा प्रमादा-दुपेक्षणाद्वात्ययभाजि कार्ये ।
पुंसः प्रयासे विफलः समस्तो गतोदके कः खलु सेतुबन्धः ॥ " पुनरपि तैरुक्तं - भो तात, चित्तं स्वस्थं कृत्वा कश्चिज्जीवनोपायो
दर्शनीयः ।
तथा चोक्तम्
" चित्तायत्तं धातुबंधं शरीरं नष्टे चित्ते धातवो यान्ति नाशम् । तस्माच्चित्तं यत्नतो रक्षणीयं स्वस्थे चित्ते धातवः संभवन्ति ॥ " ततो वृद्धेनोक्तं
"
१३
भो पुत्राः, मृतकवत्तिष्ठन्तु । अन्यथा स पारधी गलमोटनं करिष्यति । प्रभातसमये स पारधी समागतः । पक्षिसमूहं मृतकं ज्ञात्वाऽधो भागे पातिताः सर्वे । तदनन्तरं बृहद्धसेन भणितं - भो
पुत्राः सर्वे पलायनं कुर्वन्तु । एवं ज्ञात्वा सर्वैरप्युड्डीनं कृतम् ।
,
पश्चात् सर्वैरपि भणितमहो, वृद्धवचनोपदेशेन जीविता वयम् ।
तथा चोक्तम्
वृद्धवाक्यं सदां कृत्यं प्राज्ञैश्व गुणशालिभिः । पश्य हंसान्बने बद्धान्बुद्धवाक्येन मोचितान् ॥ "
For Private And Personal Use Only