SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमकथा । स्वापहारं कृत्वा निजनगरं प्रत्यागतो राजा । महाजनं सम्मुखागतं नरपतिना संमान्य भणितम्-भो लोका, यूयं सुखेन तिष्ठत ? तैरुक्तं स्वामिन् , यमदंडप्रसादेन सुखेन तिष्ठामः । कियन्तं कालं विलम्ब्य, ताम्बूलं दत्वा पुनरपि राज्ञा पृष्टा लोकास्तैस्तथैवोक्तम् । ततो महाननं प्रस्थाप्य मनसि चिन्तितं राज्ञा-अहा, यमदंडेन सर्वोपि लोकः स्वायत्तीकृतः । असौ दुष्टात्मा । मम राज्यद्रोही। येन केनोपायेनैनं मारयामि । यदुक्तम् " नियोगिहस्तार्पितराज्यभाराः स्वपन्ति ये स्वैरविहारसाराः । बिडालवृन्दार्पितदुग्धपूराः स्वपन्ति ते मूढधियः क्षितीद्राः ॥" एवमपमानेन स्थितो राजा न कस्यापि निरूपयति । यत: " अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान प्रकाशयेत् ॥" एकदा यमदंडेन गत्याकारेण राजानं दुष्टाभिप्रायं ज्ञात्वा स्वमनसि चिन्तितम्-अहो, मयाऽभन्यं राज्यकार्य कृतं । यद्राजा दुष्टत्वं न त्यजति । राजा कस्यापि वशो न भवति इति लोकोक्तिः सत्या । तथा चोक्तम्. "काके शौचं द्यूतकारे च सत्यं क्लीबे धैर्य मद्यपे तत्वचिन्ता । सर्प क्षान्तिः स्त्रीषु कामोपशान्तिः राजा मित्रं केन दृष्टं श्रुतं वा॥" · कियान् कालो गतः। एकदा राज्ञा मंत्रिणं सपुरोहितमाहूय स्वचित्ता For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy