________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमकथा ।
wwwmic
" एकोपि यः सकलकार्यविधौ समर्थः
सत्वाधिको भवति किं बहुभिः महीनैः। चन्द्रः प्रकाशयति दिङ्मुखमंडलानि
तारागणः समुदितोप्यसमर्थ एव ॥ पुनमैत्री वदति
भो नरेन्द्र, तव विनाशकालः समायातः, अन्यथा विपरीतबुद्धिर्न जायते। उक्तं च
" न निर्मिता कैर्न च पूर्वदृष्टा न श्रूयते हेममयी कुरंगी ।
तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥" बहुजनविरोधे सति विनाशं विहायाऽन्यन्न भवति । अत्रार्थे सुयोधनराजाख्यानं शृणु सावधानो भूत्वा । तथाहि- हस्तिनागपुरे मुयोधनराजा । तस्य पट्टराज्ञी कमला । तयोः पुत्रो गुणपालः । मंत्री पुरुषोत्तमः । स चतसृनृपविद्यानां ज्ञाता राजवल्लभोऽभूत् । उक्तं च
“ मंत्रः कार्यानुगो येषां कार्य स्वामिहितानुगम् ।
त एव मंत्रिणो राज्ञां न तु ये गलफुल्लकाः ॥" कपिलः पुरोहितो जपहोमविधानाशीर्वाददानसावधानः । उक्तं च
" वेदवेदांगतत्वशो जपहोमपरायणः ।
आशीर्वादपरो नित्य मेष राज्ञः पुरोहितः ॥" यंमदंडः कोटपालः । एवं राज्यं करोति सुयोधनराना ।
For Private And Personal Use Only