________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सम्यक्त्व-कौमुद्यां
उक्तं च
" बहुभिर्न विरोद्धव्यं दुर्जयो हि महाजनः । स्फारमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः
77
'मन्त्रिणोक्तम्
मन्त्रिणो वचनं हृदयेऽवगम्य सावज्ञं, साभिमानं च नृप आह
भो नियोगिन, मयि क्रुद्धे सति वराका एते किं कर्तुं समर्थाः ।
उक्तं च
तथा च
Acharya Shri Kailassagarsuri Gyanmandir
" आजन्मप्रतिबद्धवैरपरुषं चेतो विहायादरात्सांगत्यं यदि नाम संप्रति वृकैः सार्धं कुरंगैः कृतम् । तत्किं कुंजरकुंभपीठविलुठयासक्तमुक्ताफलज्योतिर्भासुरकेसरस्य पुरतः सिंहस्य किं स्थीयते ॥
77
66
न सौख्यसौभाग्यकरा गुणा नृणां स्वयंगृहीता युवतिस्तना इव ।
परैर्गृहीता उभयोस्तु तन्वते
न युज्यते तेन गुणग्रहः स्वयम् ॥ "
सामर्थ्यं जायते राजन्समुदायेन तत्क्षणात् । प्राणिनामसमर्थानामतो मुञ्च दुराग्रहम् ॥
“ बहूनामप्यसाराणां समुदायो हि दारुणः । तृणैरावेष्टिता रज्जुस्तया नागोपि बध्यते ॥ "
पुना राजा ब्रूतेकिं तेनासक्तेन समुदायेन !
For Private And Personal Use Only