SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सम्यक्त्व-कौमुद्यां उक्तं च " बहुभिर्न विरोद्धव्यं दुर्जयो हि महाजनः । स्फारमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः 77 'मन्त्रिणोक्तम् मन्त्रिणो वचनं हृदयेऽवगम्य सावज्ञं, साभिमानं च नृप आह भो नियोगिन, मयि क्रुद्धे सति वराका एते किं कर्तुं समर्थाः । उक्तं च तथा च Acharya Shri Kailassagarsuri Gyanmandir " आजन्मप्रतिबद्धवैरपरुषं चेतो विहायादरात्सांगत्यं यदि नाम संप्रति वृकैः सार्धं कुरंगैः कृतम् । तत्किं कुंजरकुंभपीठविलुठयासक्तमुक्ताफलज्योतिर्भासुरकेसरस्य पुरतः सिंहस्य किं स्थीयते ॥ 77 66 न सौख्यसौभाग्यकरा गुणा नृणां स्वयंगृहीता युवतिस्तना इव । परैर्गृहीता उभयोस्तु तन्वते न युज्यते तेन गुणग्रहः स्वयम् ॥ " सामर्थ्यं जायते राजन्समुदायेन तत्क्षणात् । प्राणिनामसमर्थानामतो मुञ्च दुराग्रहम् ॥ “ बहूनामप्यसाराणां समुदायो हि दारुणः । तृणैरावेष्टिता रज्जुस्तया नागोपि बध्यते ॥ " पुना राजा ब्रूतेकिं तेनासक्तेन समुदायेन ! For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy