________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमकथा ।
पूजा विधेया, गीतं नृत्यादिकं करणीयमिति नियमो गृहीत इति । यथा मे नियमभंगो न स्यात्, यथा च भवदादेशः पालितः स्यात् तथाऽऽदिश्यताम् । एतच्छृत्वा नरपतिना हृदि ध्यातमहो, अस्य महान् धर्मनिश्चयः । अनेन पुण्यात्मनैतन्नगरं शोभते । इत्यादिभावनां कृत्वोक्तं-भों श्रोष्ठिन्, · त्वं धन्यः, कृतार्थस्त्वं, ते मनुजजन्म सफलं, यस्त्वमेवंविधकौमुद्युत्सवेपि धर्मोद्यमं करोषि । त्वयाऽस्मद्राज्यं राजते । अतस्त्वं निःशंकं सर्वसमुदायेन समं स्वकीयसर्वमपि धर्मकृत्यं कुरु । अहमपि तदनुमोदयामीति गदित्वा रत्नस्थालं पश्चात् समये पट्टकूलादिना प्रसादं कृत्वा विसर्जितः । ततो हर्षभरनिर्भरेण श्रेष्ठिना स्वसमुदायेन सह महदुत्सवेन
चैत्यपरिपाट्यादि समस्ततदिनधर्मकृत्यं समाप्य रात्रौ विशेषतः स्वसदनस्थजिनगृहे पूजां कृत्वा निनाग्रे परमभक्त्या देवानामपि मनोहारि भूपानां दुर्लभमुत्सवं प्रारब्धं । अस्याष्टौ भार्या सन्ति, ता अपि स्वस्वाम्यनुवृत्त्या धर्मबुद्धया च मधुरजिनगुणगानं, सतालमानं भेर्यादिवाद्यनिनादं च, नृत्यं च कुर्वन्त्यः संति । नागरिकलोकोपि भव्यविनोदैदिनमतिक्रम्य शर्वी स्वमन्दिरे स्थितवान् । अत्रान्तरे चन्द्रोदये कामातुरेण राज्ञा स्वराज्ञी स्मृता । प्रियाविरहितस्य हृदि चिन्ता समागता इति गता निद्रा । नृपोपि निद्रामलभमानो मंत्रिणं प्रति जगाद-भो मंत्रिन्, यत्र विलासक्त्यः सविलासं विलसन्ति तत्रोद्याने विनोदार्थ जंगम्यते । एतद्राजवचनं श्रुत्वा सुबुद्धिमन्त्रिणाऽभाणि-देव, साम्प्रतमुद्यानगमने क्रियमाणे बहुभिनागरैः समं विरोधो भविष्यति, विरोधे जायमाने च राज्यादिविनाशः स्यात् ।
For Private And Personal Use Only