SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४ तथा चोक्तम्- www.kobatirth.org सम्यक्त्व-कौमुद्यां Acharya Shri Kailassagarsuri Gyanmandir " आज्ञाभंगो नरेन्द्राणां पूज्यानामपमानता । पृथक्शय्या च नारीणा-मशस्त्रवधमुच्यते ॥ " लोकेन यथा राज्ञा भणितं तथा कृतम् । न केपि वनं गताः । उक्तं च " आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः । ज्ञानमात्रफलं विद्या दत्तभक्तफलं धनम् ॥ " राज्ञा चतुर्दिक्षु सावधानान्भटान्संस्थाप्य रक्षणं कृतम् । यत " नदीनां नखिनाञ्चैव शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥" ? यदा राज्ञाऽऽदेशवशवर्तिन्यो विविधविहितांगारा उद्यानगमनाय सर्वा नार्यः सोद्यमा दृष्टा तदा नागरिकानाहूयाऽऽज्ञप्तम् । भो नागरिकाः भवन्तो नगराभ्यन्तरे निजनिजविनोदैः क्रीडाद्यैश्च त्वरमाणास्तिष्ठतु । तदा श्रेष्ठिना चिन्तितम् - अद्याहं सपरिकरः कथं चैत्याचनं करिष्यामि इति क्षणं विसज्योंपायं चिंतयित्वा स्वर्णस्थालं रत्नसंभूतं कृत्वास राजकुलं गतः । नृपाग्रे स्थालं मुक्त्वा प्रणामं कृतवान् । ततोऽवनिपालेन पृष्टं श्रेष्ठिन्, समागमनकारणं कथय ? श्रेष्ठिना विनयनम्रशिरसि करकुड्मलं कृत्वा भणितं - राजन्नद्य चातुर्मासिको मया श्रीवर्द्धमानस्वामिनोऽग्रे नियमो गृहीतोऽस्ति । एवं पञ्च दिने समग्रजिनायतनेषु चैत्यपरिपाटी विधिवत्कार्या, साधुवन्दना च । रात्रावेकस्मिन्प्रसादे महा For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy