________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THSRINNOISSEUMSHETTYENA0003200000
(३८)
(39) नमोऽस्तु रो ज्यास विशालबुझे, फुल्लारविदायतपत्रनेत्र !
येन उगा भारततैलपूर्णः प्रचालितो ज्ञानमय: प्रदोमः |
माहा. आ. ३६.२०-२१ (34) .....विव्यास वेदान्यस्मात्सतस्माद्रयास इति स्मृतः । ....
समुन्तुं जैमिनि पैलं शुकं चैन स्त्रमात्मजम् ॥
SA
-- महा. आ.६.८१
(४०) स्कंद . १४५.१४८ (४५) उर्ध्ववार्विरीयम न च कच्छिच्छणात पात् ।
धर्शद कामग्ध स किमर्थं न सेव्यते ॥
महा. सभा ५.४१ (४२) डॉ. चतुर्वेदि ब्रह्मस्त्र, उप. एवं श्रीमद् मीता. पृ. ८.४ (४.३) मैत्रेयी ५.. ............ ........
छा. उप, अ.८
मार 64. अ.१ (४४) त हरेवा च भगवान् कालाग्निरुद्रः । ....॥
-स.जा. ३. उप.
(४५) .......धाता च सृष्टौ विष्णुच स्थितौ रुद्रश्च ताशे..... ।
. महो. १.७ योगाचूडामणि उप. ७२ अथ पुरनेव नारायणः सोऽन्यत्कामो मनसा ध्यायता व्रतस्य ध्यानान्त:स्यस्य ललारत्यक्षः शूलपाणि: पुरुषो जायते बिधाचिछ्य यशः सत्य ब्रह्मचर्य तपो वैराग्य मन ऐश्वर्य सप्रणा च्यावततय ऋग्यजुः सामाथर्वाङ्गिरसः सांणि उदासि तान्यजेसमाश्रितानि तस्मादोसानो 'महादेवो महादेवः |५||
– महो. १.७ (४६) का रुद्राय प्रचंतसे मीळमाय तन्यसे । तोन्म शतम हुदै ॥१॥ यः नुक्र देत सूर्यो हिरण्यमिव रोचत । श्रेष्ठो देवानां चर्मुः ॥५॥
-शावेद १.४३
(४७) तस्यापि दर्शयामास स्ववीर्य जल कल्मषः ।
यच्चकार गलेनीलतन्य साधोर्विभूषणम् ॥
- श्रीमद् भागवत् ८.७.४३
५०७
For Private And Personal Use Only