________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir.
KIRANGAAVGRAceTTRAILE
S
(२८) शश्वत्कामवरणा हस्तुरीयं जगृहुः स्त्रियः ।
ओरमेण वास्त्रहो मामि मावि पश्यते ॥ ६.१.१
raicescandidasselsalANAKes-msnetananton-20..
-- श्रीमद् भागवत् १.१.१ अनेस्कंद ५.१.१.१५
(२८)
श्रीमद भागवत १.३.२. थी १०.२५.१०
(30) पहा. शां, ५०.८५.४१ (31) एकदा सोमलप्रज्ञा गरावंकान्तास्थितः ।
पनच्छ पितरं भक्त्या कृष्ण पारनं गुतिम् ।।१४।। जनका नाम भूपाला विद्यत मिथिलापुरे । यथावदेत्यमी बेटा तस्मात्माहावाप्यसि ।।१९॥
. महो. २.१४-११ (३२) ..... उनाच गतिनयं कृत्वा कन्यैव त्वं भविध्यसि ।
५.मुक्ता वर बने गाउमांगन्यमुत्तमम् । गावास्ये भगवान्प्रादान्मनसा है इसति भुचि ॥४.० ॥ तल्यास्तु योजनाद्गन्धमाजिन्नत तरा पुचि १८२॥ तस्या योजनगन्धेति ततो नामापर स्मृतम् । ..... ||८३॥
का महा. आ.६३.७०-८६
वसूचिको-५ व्याप्तः कैवर्तलकन्यायाप्..... ॥ .. (33) एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ।
न्यस्तो द्वीपे स यहालस्तस्माद्देशयरः स्मृतः ॥
- महा. आ. भाग.१.३.महा. आ,६३.८६
(३४) प्रा. चरित्र कोश, पृ. ३६९ (३५) पितृणां दुहिता योगा गकालाति विश्रुता ।
चतुर्थो ब्रह्मणवांशः गराशरकुलाहहः ||१४ ।। व्यम्य त्वेकं चतुर्धा तु वेद धीमान्महामुनिः । पहायोग महात्मानं यो व्यासं जनयिष्यते ॥७॥
- वायुपुरखण अ, ७७,७४-७
(s)
प्रा.चरित्र कोश. ९१६-९२१
ARRIASI
પds
For Private And Personal Use Only