________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ANS-SHAYRealanocian
(४८) या ते रुद्रशिबात शियादिबश्शाहाभैषजी ।
शिवारुतय भैरजीतयानोपृडबसे ॥ १६.४९।।
- शतरुद्रीय वा.स.१६) (re) शतपथ ब्राह्मण - १.७.४.१.३ {4a) एको हि रुद्री र द्वितीयाय तस्थुर्य इमारलोकानीशत ईशनीभिः ।
प्रत्य-जनास्तिष्ठति संचुपान्तकाले संगृल्य विम्या भुवनानि गोपाः ||
.. संताश्वतर उप, ३.२
(५१) मा पु. स. ३. ना. ग. २० (५२) या सष्टिः टुराया वहति विधिदुतं या हावयां च होत्री,
यंकाल विधत्तः अतिविपन्या या स्थिता व्याय नि श्रम् । गायादुः यदबाजप्रकृतिरिति यपा प्राणिनः प्राणयन्त:, प्रत्यक्षाभः प्रपन्नस्तनुभिरवतु वनाभिरष्टाभिरीशः ॥ १.२॥
- महाकवि कालिदास - अभ. शर. १.१ (५३) प्रा. न, कोश. पृ. ७५९ (५४) वद्री पृ. ७६२ (५५) देवीभागवत १०.१३ . . . (45) पृथियो सायुराकाशमायोऽग्निश्चन्द्रमा रतिः ।
कपोतोऽजगर: सिन्धुःपतङ्गो मधुकद् ज; I मभुहा हरिणो मीन: पिजला कुररोडकः । कुमारी शरकृत् सर्प ऊर्णनाभिः सुपेशकृत् ।।
नांमद् भागवत् ११.७.३३-३४
(५७) सायन्तनं भ्वरतने वा न संगृही त भिक्षुकः ।
भक्षिका इव सङ्गहणन् सह तेन विनश्यति ॥
--भाग. ११.८.१२ '
56
(५८) ...तस्मिन् समये निदाघजडभरतदत्तात्रेयाकात्यानभरद्वाजकपिलवासष्ठपिप्लादयश्च कालाग्निरुद्र परि
। समेत्योचुः ।।
-ह. जा. उप. ४६
५०८
For Private And Personal Use Only