________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यते: संव्यवहाराय यात्रालोपः स उच्यते । गृहीतस्य तु दण्डाद्वितीयस्य परिम: ॥
- संन्यासी ७१००
(1) ते भोगारतानि होज्यानि व्यासत्रस्य राम्मनः ।
जाज्दुमदापतनों बड़गामवाचला।।।
(२८) व्यपगतकलनाकलक्रशुद्ध: स्वयमानान्मनि पालने गर्दछ। सलिलकण इवाम्बधी महत्मा विलितन मनमकता जगाम ।।
- महो. २.४७ (30) आत्मतीर्थं समृत्स्मृश्य यहिस्तीर्थानि यो वर्जत !
करस्थ स महारत् त्वमन्त्वा बाचं विमार्गतं ।।
(31) संन्यासो. ५९ ((3२) संन्यासो. ७५ (33) .... महानदीपूनय इवानिवर्तकमस्य यत्पुराकतं समुद्रवलेव दुर्निवार्यमय मृवागमनं सदर कारागः पा. पॉरिव बद्धं बनधनन्थस्येवास्वातन्त्रयं यमविषयस्थस्येद अयावस्थ मदिरोन्मन इन माइदिन्मन यामना यहांत इव भ्राम्यमाणं महोरगद्रष्ट इन विषयदा -धकरमिय रागाधम इन्द्रजालमिव पायाम स्त्रम इन मिध्यावनिकदलीगर्ग इनासारं नट इस क्षणवेषं चित्रभित्तिरिय मिथ्यामनोरमनित्यथोक्तम् ।।
शब्दस्पर्शादयः यथाअनच ते स्थिरा: ।
थेषां सक्तस्तु भूतात्मा न स्मरेच्च पर पाप ।
-मैत्रा. ४.२
(३४) ..... पुरषस्य बानशा बाच अग्रस ऋचः सा रसः साम्न उपगीयो रस: It
-छा. उप. १.१.२ (34) लागेव ब्रहाचतुर्थः पाद: । सोऽपिना ज्योतिधा पाति च नपति च । भाति ५ परिका बसा ब्रह्मवर्चसेन य एवं वेद ।
- डा. उप. ३.१८.३ (as) कामक्रोधलोभमोहभविषादेगेवियोगनिष्टसंघ-- योगक्षुत्पिपासाजराणसुरोगशशोकाभिहतऽस्मिन् शरीर किं कामोपभोगे: ।
-मैत्र. १.३
aisa
A
४४
For Private And Personal Use Only