________________
Shri Mahavir Jain Aradhana Kendra
प
(३८) ऋग्वेद १.२.२.१.१०.१
(४०) पास्मुनि, निळम् ५.११
(४४) निरु पृ. २१
*(39) मैत्रा. ६.५-६
(3)
...... त्वं ब्रा त्वं च वै विष्णुस्त्वं प्रजापतिः । त्वर्वरूपामिन्द्रत्वं निशाकरः । त्वमनस् यस्त्वं पृथिवीत्वं विश्वं खमथाच्युतः । स्वयं स्वाभाविके बहुधा संस्थितिस्त्वयि ॥ विश्वेश्वर नमभ्यं विश्वात्मा विश्वकर्मकृत । विश्वभुग्विमनुवं विकारप्रभुः ॥ नमः शान्तात्मने दुभ्य नमी गुह्यगाय । चिन्यायाप्रमेयादिधिना चेति ॥
www.kobatirth.org.
(४५) यद् एभिरच्छादय॑छन्दसां छन्दरुवम् ।
(४६) छा. उप. २.१२.१
(४७) निरु पृ. २१
५९
- संपा वसन्त म
(४१) ५.१२
(४२) छा. उप. १.२
(४३) एष एव सानदार साउ स चापवेति तत्माम्नः सापत्व । यद्वेषाकंन सभी नागेन सन एभिस्त्रिभिरनकैः समन लवण तरयादेव मामा ॥२२॥
सामाः सा सलोकतांना
- उप. १.६.१-४ बृह. २०
-
डॉ. बसन्त भटे
- छ. उप. १.४.२
- संपा : डॉ. वसन्त भटे
5
(४८) वेदवाणी उपनिषद् विशेषाङ्क १ पृ. ४२
-
(४९) ग्रह. ५/२
(५०) .....हभिसमेत्योचुर्भग्वनधित्वं श्रेष्ठोऽपोक्रमीरिति ॥
Shri Kailassagarsuri
....... Acharya mandir
- डा. उप. ८.३.५
- छा. उप. ५.१९२
(i) "तानि ह वा एतानि त्रोटक्षराणि सतयमिति तद्यत्तम यत्ति तन्मय यहां तेन उभे यच्छति” ।
૪૫
For Private And Personal Use Only