SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प (३८) ऋग्वेद १.२.२.१.१०.१ (४०) पास्मुनि, निळम् ५.११ (४४) निरु पृ. २१ *(39) मैत्रा. ६.५-६ (3) ...... त्वं ब्रा त्वं च वै विष्णुस्त्वं प्रजापतिः । त्वर्वरूपामिन्द्रत्वं निशाकरः । त्वमनस् यस्त्वं पृथिवीत्वं विश्वं खमथाच्युतः । स्वयं स्वाभाविके बहुधा संस्थितिस्त्वयि ॥ विश्वेश्वर नमभ्यं विश्वात्मा विश्वकर्मकृत । विश्वभुग्विमनुवं विकारप्रभुः ॥ नमः शान्तात्मने दुभ्य नमी गुह्यगाय । चिन्यायाप्रमेयादिधिना चेति ॥ www.kobatirth.org. (४५) यद् एभिरच्छादय॑छन्दसां छन्दरुवम् । (४६) छा. उप. २.१२.१ (४७) निरु पृ. २१ ५९ - संपा वसन्त म (४१) ५.१२ (४२) छा. उप. १.२ (४३) एष एव सानदार साउ स चापवेति तत्माम्नः सापत्व । यद्वेषाकंन सभी नागेन सन एभिस्त्रिभिरनकैः समन लवण तरयादेव मामा ॥२२॥ सामाः सा सलोकतांना - उप. १.६.१-४ बृह. २० - डॉ. बसन्त भटे - छ. उप. १.४.२ - संपा : डॉ. वसन्त भटे 5 (४८) वेदवाणी उपनिषद् विशेषाङ्क १ पृ. ४२ - (४९) ग्रह. ५/२ (५०) .....हभिसमेत्योचुर्भग्वनधित्वं श्रेष्ठोऽपोक्रमीरिति ॥ Shri Kailassagarsuri ....... Acharya mandir - डा. उप. ८.३.५ - छा. उप. ५.१९२ (i) "तानि ह वा एतानि त्रोटक्षराणि सतयमिति तद्यत्तम यत्ति तन्मय यहां तेन उभे यच्छति” । ૪૫ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy