________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PUNIमूल त्रिपादब्रह्म शाखा आकाशवायग्नयुदकभम्यादया । स्
एकोऽश्याथनामैरावलौरस्यैतत्तेमो यदसावादित्यः......॥
- मैत्रा. ६.४
को सवा एषा पञ्चधात्मानं प्रविभज्य निहतो गुह्यायां मनोमय. प्राणशरीरो बहुरूप: सत्यपकल्प आत्मति स वा कोरस्य दन्तरै तिष्ठन्नकतार्थोऽभ-य-तार्थानमानि ललवानी गानि भिवोदित्तः पञ्चमी रश्मिभिषियनीति बुद्धोन्द्रियानि गानीमान्येतान्या रश्मयः कर्मेन्द्रियाण्यस्य हरा रथः गरीर पनो नियन्ता प्रकृतिमयोऽन्य महोदननास्लेन) खल्चोस्ति रिभमतीदं शरीर चकमिवान देवदं शरीर चैत्मनत् प्रतिष्ठापित चोदयिमा वैपोऽन्यतिः ॥
सवा एष आत्मेत्यदोवसं नीत इव सितासितैः कर्मफलैरभियपान इन प्रनिशीप चरत्ययावात सूक्ष्मवाददृश्यत्वादाग्रात्यान्निर्ममत्वामानवस्थो करता कर्तेदाच स्थत: ।
__ - मैत्र, २..१.
(२५) ....देहो देवालयः प्रोक्तः स जीवः केवलः शिवः ।
त्यजेदज्ञाननिसल्या म्हणावं पूजयेत् ।।
- पैत्रेयी उगः, २.१
(२)
वृतं
मूत्रदशं मधु रुवात्सरया समम् ।
तैल सूकरमूत्र स्यात्सूपं लशुनामंम्तिम् ।।
मापापुपादि गोमांसं क्षीरं मूत्रसमं भवेत् । तरगालार्वप्रयत्न घृतादो वर्जयेतिः ।।
-- संन्यालो ९३.४
(२७) आज्य रधिमिव त्यजेदेकानं पतलागवग-धलेपनपद्धलेपनमिव क्षारमन्त्यजपिव वस्त्रमुपिटामिवाभ्यङ्गं
लीसङ्गमिव मित्रहलादक मूत्रमिक पृहां गोगाराषिक ज्ञातनादेशं चण्डालकरिका मन्त्र स्त्रियमहिमिव सुवर्ण कालकूटमिय - सभास्थलं स्मशानस्थलमिव राजधानी कुम्भोयाकमिव शवागण्डनदेकवान्नम् । न देवताचन५ । प्रपण्यत्ति परित्यज्य
जीवन्मुक्तो भवेत् ।
आसनं मात्रलोपश्च संचय: शिष्यसंचयः 1
दिवास्वापो वृथालापो यान्त पात्कानि षट् ॥
वर्षाभ्योन्यत्र यत्स्थानपासनं तदुदाइतम् ।
उक्तालाब्धादिपात्राणामेकस्यापोह सङ्ग्रह ।।
४३
For Private And Personal Use Only