SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मी इदं नाव तयंप्ठाय पुत्राय पिता ब्रह्म पबृयात्प्रणाय्याय याऽन्तवास्सिनं १५ ॥ . नान्यस्मै करमैधः पद्यवस्मा इममभिः परिगृहीता अनन्य पूर्णा दद्यादेतदेव ततो 'भूय इत्येतदेत ततो भूय इति ॥ -छा. उप.३.११.५६ 3 ......शकागन्याय नरपाधिशापानी राजमां गाया जा ॥१॥ __ -मैत्रेयी ६५.५.२35-वविध (१४) कार्यव्योपंपहर स्वभावः पृचा ित्या धर्मसम्पढचंताः । वच्छंय: स्यानिश्चितं ब्रूहि तन्म. शिष्यस्तऽहं शाधि मा त्वां प्रपन्नम् ॥ -श्रीमद भगवदगीता २.७ । .. 125 ..... (94) W. S. Urquhart, The Upnishads And Life P. 31 (१७) Dr. meena P. Pathak, A slpdy of Tattiriya cpnisad - P. 123 (११) छा. उप. सभी सवपति (१८) हरिः ॐ ॥ ब्रह्मचर्याश्रमं क्षीणं ररुशुश्रूषणे रतः । वेदानधीत्वानुज्ञात उच्यते गुरुणाश्रमी ॥१॥ दारमालय सरशमग्निमाथाय शक्तिः । ब्राह्मोमिष्टि यजंन्तामामहोरात्रेण निर्वपत ॥२॥ संविभज्य सुतानर्थ ग्राम्यकामान्त्रिमृन्य च । संचरन्वनमार्गेण शुचौ देश परिश्रम ॥३॥ वायुपक्षोऽम्बुभनो वा निहित: कन्दमूलकैः । म्लणारे समापाथ पृथिन्यां नानु गायत् । ४ ॥ सह तेनैव पुरुष: क्रय सन्यस्त उच्यते । सनापर्धयो गम्तुि कथं सन्यप्त उच्यते ।।५।। - कुण्डिको: १-५ ५. ५:०(५. संघर) (16) Dr. neena P. Pathak. A scudy of Tattiriya Lpanisad, F. 121 - 122 (२०) बृहदों वै नाम राजा राज्ये ज्येष्ठ पुत्रं निभायत्वेदमशाश्वत मन्यवानः शरीरं यमुपंतोऽध्यं निर्जगान !...... - मैत्रायगि ९.५ (२१) व विविक्षुः पुत्रेषु भायां -यस्य सहैत था। ___ वन एव वसेच्छान्तस्तृतीय भागमायुषः । - श्रीमद् भगवत् १९.१८.१ संन्यासो. २.२१ (३) धृन धारणे । -- महर्षि पनि । ४३८ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy