SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra RAKRMER www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३४) यतोऽभ्युदयनिः श्रेयससिद्धिः स धर्मः । वेदप्रणिहितो धर्मों हयधर्मस्तट्रिपर्ययः । वेदो गरायणः साक्षात् स्वयंभूरिति शुश्रुम !! - श्रीमद् भागवद ६.१.56 (2) धर्म तु साक्षात् भगवत्-प्रणीत न वै विदुर्घषटो नापि देवाः । न सिद्धमुख्या असुरः मनुष्या: कतम विद्याभार चारणादयः ।। - श्रीमद् भागवत् ६.३.१० (२७) धारणाद् धर्प इत्यादुधो धारपले प्रजाः । यस्माद् धारणरांयुक्तः स धर्म इति निश्चयः । --महा, भा. शान्तिपर्व . १०८.22 (२८) संप्रदाय विगामादुपेयुषीरेष नाशमंचनाशिविग्रहः । स्मर्तु प्रतिहतस्मृतिः श्रुतिर्दत इत्यभवरात्रिगोत्रजः ।। - शिशुरालवधम् र ४.३५ आचार्य बलदेव उपाध्याय । Sonalskedioications -- वै, सा, और संस्कृति पृ. ४५६ (30) वहीं इ. ४०५-४७६ (31.) त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यावादासो तृतीयोडायनामात्मन माचार्यफुलेऽवसादयन्सई एते पुण्यलोका भवन्ति ब्रह्मास स्थोऽभूतरदमेति ॥ - छा. उप, २.२३ १. (३२) छा. उप. ३.१६ उप. ७.१.२-३ (ar). ड. राधाकृष्णन् - उप. की भूमिका ५. ५० (५) अथ यत्तपो दा-माजर्वमहिंसा सत्यचनमिति ता अस्प दक्षिणा । -छा. उप. ३.१७.१ ४४० For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy